"नारदपुराणम्- पूर्वार्धः/अध्यायः ६२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सूत उवाच ।।
एतच्छ्रृत्वा तु वचनं नारदो भगवानृषिः ।।
पुनः पप्रच्छ तं विप्र शुकाभिपतनं मुनिम् ।। ६२-१ ।।
 
नारद उवाच ।।
भगवन्सर्वमाख्यातं त्वयाऽतिकरुणात्मना ।।
यच्छ्रृत्वा मानसं मेऽद्य शांतिमग्र्यामुपागतम् ।। ६२-२ ।।
 
पुनश्च मोक्षशास्त्रं मे त्वमादिश महामुने ।।
नहि सम्पूर्णतामेति तृष्णा कृष्णगुणार्णवे ।। ६२-३ ।।
 
ये तु संसारनिर्मुक्ता मोक्ष शास्त्रपरायणाः ।।
कुत्र ते निवसंतीह संशयो मे महानयम् ।। ६२-४ ।।
 
तं छिन्धि सुमहाभागत्वत्तो नान्यो विदांवरः ।।
सनं.उ.।।
धारयामास चात्मानं यथाशास्त्रं महामुनिः ।। ६२-५ ।।
 
पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् ।।
ततः स प्राङ्मुखो विद्वानादित्येन विरोचिते ।। ६२-६ ।।
 
पाणिपादं समाधाय विनीतवदुपाविशत् ।।
न तत्र पक्षिसंघातो न शब्दो न च दर्शनम् ।। ६२-७ ।।
 
यत्र वैयासकिर्द्धाम्नि योक्तुं समुपचक्रमे ।।
स ददर्श तदात्मानं सर्वसंगविनिःसृतः ।। ६२-८ ।।
 
प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् ।।
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये ।। ६२-९ ।।
 
महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् ।।
अंतरीक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ।। ६२-१० ।।
 
तमुंद्यंतं द्विजश्रेष्टं वैनतेयसमद्युतिम् ।।
ददृशुः सर्वभूतानि मनोमारुतरंहसम् ।। ६२-११ ।।
 
यथाशक्ति यथान्यायं पूजयांचक्रिरे तथा ।।
पुष्प वर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः ।। ६२-१२ ।।
 
तं दृष्ट्वा विस्मिताः सर्वे गंधर्वाप्सरसां गणाः ।।
ऋषयश्चैव संसिद्धाः कोऽयं सिद्धिमुपागतः ।। ६२-१३ ।।
 
ततोऽसौ स्वाह्रयं तेभ्यः कथयामास नारद ।।
उवाच च महातेजास्तानृषीन्संप्रहर्षितः ।। ६२-१४ ।।
 
पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ।।
तस्मै प्रतिवचोदेयं भवद्भिस्तु समाहितैः ।। ६२-१५ ।।
 
बाढमुक्तस्ततस्तैस्तु लोकान्हित्वा चतुर्विधान् ।।
तमो ह्यष्टविधं त्यक्त्वा जहौ पञ्चविधं रजः ।। ६२-१६ ।।
 
ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत् ।।
ततस्तस्मिन्पदे नित्ये निर्गुणे लिंगपूजिते ।। ६२-१७ ।।
 
ततः स श्रृङ्गेऽप्रतिमे हिमवन्मेरुसन्निभे ।।
संश्लिष्टे श्वेतपीते च रुक्मरूप्यमये शुभे ।। ६२-१८ ।।
 
शतयोजनविस्तारे तिर्यागूर्द्ध्च नारद ।।
सोऽविशंकेन मनसा तथैवाभ्यपतच्छुकः ।। ६२-१९ ।।
 
ते श्रृङ्गेऽत्यंतसंश्लिष्टे सहसैव द्विधाकृते ।।
अदृश्येतां द्विजश्रेष्ट तदद्भुतमिवाभवत् ।। ६२-२० ।।
 
ततः पर्वतश्रृंगाभ्यां सहसैव विनिःसृतः ।।
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः ।। ६२-२१ ।।
 
ततो मंदाकिनीं दिव्या मुपरिष्टादभिव्रजन् ।।
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननम् ।। ६२-२२।।
 
तस्यां क्रीडासु निरताः स्नांति चैवाप्सरोगणाः ।।
निराकारं तु साकाराददृशुस्तं विवाससः ।। ६२-२३ ।।
 
तं प्रक्रमंतमाज्ञाय पिता स्नेहसमन्वितः ।।
उत्‌तमां गतिमास्थाय पृष्टतोऽनुससार ह ।। ६२-२४ ।।
 
शुकस्तु मारुतादूर्द्ध्वं गतिं कृत्वां तरिक्षगाम् ।।
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा ।। ६२-२५ ।।
 
अथ योगगतिं व्यासः समास्थाय महातपाः ।।
निमेषांतरमात्रेण शुकाभिपतनं ययौ ।। ६२-२६ ।।
 
स ददर्श द्विधा कृत्वा पर्वताग्रं गतं शुकम् ।।
शशंसुर्मुनयः सिद्धा गतिं तस्मै सुतस्य ताम् ।। ६२-२७ ।।
 
ततः शुकेतिशब्देन दीर्घेण क्रंदितं तदाः ।।
स्वयं पित्रा स्वरेणोञ्चैस्त्रींल्लोकाननुनाद्य वै ।। ६२-२८ ।।
 
शुकः सर्वगतिर्भूत्वा सर्वात्मा सर्वतोमुखः ।।
प्रत्यभाषत धर्मात्मा भोः शब्देनानुनादयन् ।। ६२-२९ ।।
 
तत एकाक्षरं नादं भोरित्येवमुदीरयन् ।।
प्रत्याहरज्जगत्सर्वमुञ्चैः स्थावरजंगमम् ।। ६२-३० ।।
 
ततः प्रभृति वाऽद्यापि शब्दानुञ्चारितान्पृथक् ।।
गिरिगह्वरपृष्टेषु व्याजहार शुकं प्रति ।। ६२-३१ ।।
 
अंतर्हितप्रभावं तं दर्शयित्वा शुकस्तदा ।।
गुणान्संत्यज्य सत्त्वादीन्पदमध्यगमत्परम् ।। ६२-३२ ।।
 
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः ।।
सोऽनुनीतो भगवता व्यासो रुद्रेण नारद ।। ६२-३३ ।।
 
किमु त्वं ताम्यसि मुने पुत्रं प्रति समाकुलः ।।
पश्यसि विप्र नायांतं ब्रह्यभूतं निजांतिरे ।। ६२-३४ ।।
 
इत्येवमनुनीतोऽसौ व्यासः पुनरुप्राव्रजत् ।।
श्वाश्रमं स शुको ब्रह्मभूतो लोकांश्चचार ह ।। ६२-३५ ।।
 
तत कालांतरे ब्रह्मन्व्यासः सत्यवतीसुतः ।।
नरनारायणौ द्रष्टुं ययौ बदरिकाश्रमम् ।। ६२-३६ ।।
 
तत्र दृष्ट्वा तु तौ देवौ तप्यमानो महत्तपः ।।
स्वयं च तत्र तपसि स्थितः शुकमनुस्मरन् ।। ६२-३७ ।।
 
यावत्तत्र स्थितो व्यासः शुकः परमयोगवित् ।।
श्वेतद्वीपं गतस्तात यत्र त्वमगमः पुरा ।। ६२-३८ ।।
 
तत्र दृष्टप्रभावस्तु श्रीमान्नारायणः प्रभुः ।।
दृष्टः श्रुतिविमृग्यो हि देवदेवो जनार्दनः ।। ६२-३९ ।।
 
स्तुतश्च शुकदेवेन प्रसन्नः प्राह नारद ।।
श्रीभगवानुवाच ।।
त्वया दृष्टोऽस्मि योगीन्द्र सर्वदेवरहःस्थितः ।। ६२-४० ।।
 
सनत्कुमारादिष्टेन सिद्धो योगेन वाडव ।।
त्वं सदागतिमार्गस्थो लोकान्पश्य यथेच्छया ।। ६२-४१ ।।
 
इत्युक्तो वासुदेवेन तं नत्वारणिसंभवः ।।
वैकुंठं प्रययौ विप्र सर्वलोकनमस्कृतम् ।। ६२-४२ ।।
 
वैमानिकैः सुरैर्जुष्टं विरजापरिचेष्टितम् ।।
यं भांतमनुभांत्येते लोकाः सर्वेऽपि नारद ।। ६२-४३ ।।
 
यत्र विदुमसोपानाः स्वर्णरत्नविचित्रिताः ।।
वाप्य उत्पलंसंछन्नाः सुरस्त्रीक्रीडनाकुलाः ।। ६२-४४ ।।
 
दिव्यैर्हंसकुलैर्घुष्टाः स्वच्छांबुनिभृताः सदा ।।
तत्र द्वाःस्थैश्चतुर्हस्तेनार्नाभरणभूषितैः ।। ६२-४५ ।।
 
विष्वक्सेनानुगैः सिद्धैः कुमुदाद्यैरवा रितः ।।
प्रविश्याभ्यांतरं तत्र देवदेवं चतुर्भुजम् ।। ६२-४६ ।।
 
शांतं प्रसन्नवदनं पीतकौशेयवाससम् ।।
शंखचक्रगदापद्मैर्मूर्तिमद्भिरुपासितम् ।। ६२-४७ ।।
 
वक्षस्थलस्थया लक्ष्म्या कौस्तुभेन विराजितम् ।।
कटीसूत्रब्रह्मसूत्रकटकांगदभूषितम् ।। ६२-४८ ।।
 
भ्राजत्किरीटवलयं मणिनूपुरशोभितम् ।।
ददर्श सिद्धनि करैः सेव्यमानमहर्निशम् ।। ६२-४९ ।।
 
तं दृष्ट्वा भक्तिभावेन तुष्टाव मधुसूदनम् ।।
शुक उवाच ।।
नमस्ते वासुदेवाय सर्वलोकैकसाक्षिणे ।। ६२-५० ।।
 
जगद्बीजस्वरूपाय पूर्णाय निभृतात्मने ।।
हरये वासुकिस्थाय श्वेतद्वीपनिवासिने ।। ६२-५१ ।।
 
हंसाय मत्स्यरूपाय वाराहतनुधारिणे ।।
नृसिंहाय ध्रुवेज्याय सांख्ययोगेश्वराय च ।। ६२-५२ ।।
 
चतुःसनाय कूर्माय पृथवे स्वसुरवात्मने ।।
नाभेयाय जगद्धात्रे विधात्रेंऽतकारय च ।। ६२-५३ ।।
 
भार्गवेंद्राय रामाय राघवाय पराय च ।।
कृष्णाय वेदकर्त्रे च बुद्धकल्किस्वरूपिणे ।। ६२-५४ ।।
 
चतुर्व्युहाय वेद्याय ध्येयाय परमात्मने ।।
नरनारायणाख्याय शिषिविष्टाय विष्णवे ।। ६२-५५ ।।
 
ऋतधाम्ने विधाम्ने च सुपर्णाय स्वरोचिषे ।।
ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च ।। ६२-५६ ।।
 
विश्वरूपाय विश्वाय सृष्टिस्थित्यंतकारिणे ।।
यज्ञाय यज्ञभोक्ते च स्थविष्ठायाणवेऽर्थिने ।। ६२-५७ ।।
 
आदित्यसोमनेत्राय सहओजोबलाय च ।।
ईज्याय साक्षिणेऽजायबहुशीर्षांघ्रिबाहवे ।। ६२-५८ ।।
 
श्रीशाय श्रीनिवासाय भक्तवश्याय शार्ङ्गिणे ।।
अष्टप्रकृत्यधीशाय ब्रह्मणेऽनंतसक्तये ।। ६२-५९ ।।
 
बृहदारण्यवेद्याय हृषीकेशाय वेधसे ।।
पुंडरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने ।। ६२-६० ।।
 
गोविंदाय जगत्कर्त्रे जगन्नाथाय योगिने ।।
सत्याय सत्यसंधाय वैकुंठायाच्युताय च ।। ६२-६१ ।।
 
अधोक्षजाय धर्माय वामनाय त्रिधातवे ।।
घृतार्चिषे विष्णवे तेऽनंताय कपिलायय च ।। ६२-६२ ।।
 
विरिंचये त्रिककुदे ऋग्यजुःसामरूपिणे ।।
एकश्रृंगाय च शुचिश्रवसे शास्त्रयोनये ।। ६२-६३ ।।
 
वृषाकपय ऋद्धाय प्रभवे विश्वकर्मणे ।।
भूर्भुवुःस्वःस्वरूपाय दैत्यघ्ने निर्गुणाय च ।। ६२-६४ ।।
 
निरंजनाय नित्याय ह्यव्ययायाक्षराय च ।।
नमस्ते पाहि मामीश शरणागतवत्सल ।। ६२-६५ ।।
 
इति स्तुतः स भगवाञ्च्छंखचक्रगदाधरः ।।
आरणेयमुवाचेदं भृशं प्रणतवत्सलः ।। ६२-६६ ।।
 
श्रीभगवानुवाच ।।
व्यासपुत्र महाभाग प्रीतोऽस्मि तव सुव्रत ।।
विद्यामाप्नुहि भक्तिं च ज्ञानी त्वं मम रूपधृक् ।। ६२-६७ ।।
 
यद्रूपं मम दृष्टं प्राक् श्वेतद्वीपे त्वया द्विज ।।
सोऽहमेवावतारार्थं स्थितो विश्वंभरात्मकः ।। ६२-६८ ।।
 
सिद्धोऽसि त्वं महाभाग मोक्षधर्मानुनुचिंतया ।।
वरलोकान्यथा वायुर्यथा रवं सविता तथा ।। ६२-६९ ।।
 
नित्यमुक्तस्वरूपस्त्वं पूज्यमानः सुरैर्नरैः ।।
भक्तिर्हि दुर्लभा लोके मयि सर्वपरायणे ।। ६२-७० ।।
 
तां लब्ध्वा नापरं किंचिल्लब्धव्यमवशिष्यते ।।
आकल्पांतः तपः संस्थौ नरनारायणावृषी ।। ६२-७१ ।।
 
तयोर्निदेशतो व्यासो जनक स्तव सुव्रतः ।।
कर्ता भागवतं शास्त्रं तदधीष्व भुवं व्रज ।। ६२-७२ ।।
 
स तप्यति तपस्त्वद्य पर्वते गंधमादने ।।
त्वद्वियोगेन खिन्नात्मा तं प्रसादय मत्प्रियम् ।। ६२-७३ ।।
 
एवमुक्तः शुको विप्र नमस्कृत्य चतुर्भुजम् ।।
यथागतं निवृत्तोऽसौ पितुरंतिकमागमत् ।। ६२-७४ ।।
 
अथ तं स्वंतिके दृष्ट्वा पाराशर्य्यः प्रतापवान् ।।
पुत्रं प्राप्य प्रहृष्टात्मा तपसो निववर्त ह ।। ६२-७५ ।।
 
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
आरणेयसमायुक्तः स्वाश्रमं समुपागमत् ।। ६२-७६ ।।
 
नारायणनियोगात्तु त्वन्मुखेन मुनीश्वर ।।
चकार संहितां दिव्यां नानाख्यानसमन्विताम् ।। ६२-७७ ।।
 
वेदतुल्यां भागवतीं हरिभक्तिविवर्द्धिनीम् ।।
निवृत्तिनिरतं पुत्रं शुकमध्यापयञ्च ताम् ।। ६२-७८ ।।
 
आत्मारामोऽपि भगवान्पाराशर्यात्मजः शुकः ।।
अधीतवान्संहितां वै नित्यं विष्णुजनप्रियाम् ।। ६२-७९ ।।
 
एवमेते समाख्याता मोक्षधर्मास्तवानध ।।
पठतां श्रृण्वतां चापि हरिभक्तिविवर्द्धनाः ।। ६२-८० ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने मोक्षधर्म्मनिरूपणं नाम द्विषष्टितमोऽध्यायः ।।
 
</poem>