"नारदपुराणम्- पूर्वार्धः/अध्यायः ६५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनत्कुमार उवाच ।।
परीक्ष्य शिष्यं तु गुरुर्मंत्रशोधनमाचरेत् ।।
प्राक्प्रत्यग्दक्षिणोदक्चपंचसूत्राणि पातयेत् ।। ६५-१ ।।
 
चतुष्टयं चतुष्कानां स्यादेवं नृपकोष्टके ।।
तत्राद्यप्रथमे त्वाद्यं द्वितीयाद्ये द्वितीयकम् ।। ६५-२ ।।
 
तृतीयाद्ये तृतीयं स्याञ्चतुर्थाद्ये तुरीयकम् ।।
तत्तदाग्नेयकोष्टेषु तत्तत्पंचममक्षरम् ।। ६५-३ ।।
 
विलिख्य क्रमतो धीमान्मनुं संशोधयेत्ततः ।।
नामाद्यक्षरमारभ्य यावन्मन्त्रादि वर्णकम् ।। ६५-४ ।।
 
चतुष्के यत्र नामार्णस्तत्स्यात्सिद्धिचतुष्ककम् ।।
प्रादक्षिण्यात्तद्द्वितीयं साध्याख्यं परिकीर्तितम् ।। ६५-५ ।।
 
तृतीयं पुंसि सिद्धाख्यं तुरीयमरिसंज्ञकम् ।।
द्वयोर्वर्णावेककोष्टे सिद्धसिद्धेति तन्मतम् ।। ६५-६ ।।
 
तद्द्वितीये तु मंत्रार्णे सिद्धसाध्यः प्रकीर्तितः ।।
तृतीये तत्सुसिद्धः स्यात्सिद्धारिस्तञ्चतुर्थके ।। ६५-७ ।।
 
नामार्णान्यचतुष्कात्तु द्वितीये मंत्रवर्णके ।।
चतुष्के चेत्तदा पूर्वं यत्र नामाक्षरं स्थितम् ।। ६५-८ ।।
 
तत्र तत्कोष्टमारभ्य गणयेत्पूर्ववत्क्रमात् ।।
साध्यसिद्धः साध्यसाध्यस्तत्सुसिद्धश्च तद्रिप्रुः ।। ६५-९ ।।
 
तृतीये चेञ्चतुष्के तु यदि स्यान्मंत्रवर्णकः ।।
तदा पूर्वोक्तरीत्या तु क्रमाद्द्वेयं मनीषिभिः ।। ६५-१० ।।
 
सुसिद्धसिद्धस्तत्साध्यस्तत्सुसिद्धश्च तदृषिः ।।
तुरीये चेञ्चतुष्के तु तदैवं गणयेत्सुधीः ।। ६५-११ ।।
 
अरिसिद्धोऽरिसाध्यश्च तत्सुसिद्धश्च तद्रिपुः ।।
रिद्धसिद्धो यथोक्तेन द्विगुणात्सिद्धिसाध्यकः ।। ६५-१२ ।।
 
सिद्धः सुसिद्धोर्द्धतयात्सिद्धारिर्हति गोत्रजान् ।।
द्विगुणात्साध्यसिद्धस्तु साध्यसाध्यो विलंबतः ।। ६५-१३ ।।
 
साध्यः सुसिद्धो द्विगुणात्साध्यारिर्हंति बांधवान् ।।
सुसिद्धसिद्धोर्द्धतया तत्साध्यो द्विगुणाज्जपात् ।। ६५-१४ ।।
 
तत्सुसिद्धप्राप्तिमात्रात्सुसिद्धारिः कुटुंबहृत् ।।
अरिसिद्धस्तु पुत्रध्नोऽरिशाध्यः कन्यकापहः ।। ६५-१५ ।।
 
तत्सुसिद्धः कलत्रध्नः साधकध्नोरेऽप्यरिः स्मृतः ।।
अन्येऽप्यत्र प्रकारा हि संति वै बहवों मुने ।। ६५-१६ ।।
 
सर्वेषु मुख्योऽयं तेऽत्र कथितो कथहाभिधः ।।
एवं संशोध्य मंत्रं तु शुद्धे काले स्थले तथा ।। ६५-१७ ।।
 
दीक्षयेञ्च गुरुः शिष्यं तद्विधानमुदीर्यते ।।
नित्यकृत्यं विधायाथ प्रणम्यगुरुपादुकाम् ।। ६५-१८ ।।
 
प्रार्थयेत्सद्गुरुं भक्त्याभीष्टार्थमादृतः ।।
संपूज्य वस्त्रालंकारगोहिरण्यधरादिभिः ।। ६५-१९ ।।
 
कृत्वा स्वस्ति विधानं तु मंडलादि च तुष्टिमान् ।।
गुरुः शिष्येण सहितः शुचिर्यागगृहं विशेत् ।। ६५-२० ।।
 
सामान्यार्घोदकेनाथ संप्रोक्ष्य द्वारमस्त्रतः ।।
दिव्यानुत्सारयेद्विघ्नान्नभस्थानर्च्य वारिणा ।। ६५-२१ ।।
 
पार्ष्णिघातैस्त्रिभिर्भौमांस्ततः कर्म समाचरेत् ।।
वर्णकैः सर्वतोभद्रे यथोक्तपरिकल्पिते ।। ६५-२२ ।।
 
वह्निमण्डलमभ्यर्च्य तत्कलाः परिपूज्य च ।।
अस्त्रप्रक्षालितं कुंभं यथाशक्ति विनिर्मितम् ।। ६५-२३ ।।
 
तत्र संस्थाप्य विधिवत्तत्र भानोः कलां यजेत् ।।
विलोममातृकामूलमुञ्चरन् शुद्धवारिणा ।। ६५-२४ ।।
 
आपूर्य कुंभं तत्रार्चेत्सोमस्य विधिवत्कलाः ।।
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिंगिनी ।। ६५-२५ ।।
 
सुश्रीः सुरूपा कपिला हव्यकव्यवहा तथा ।।
वह्नेर्दश कलाः प्रोक्ताः प्रोच्यंतेऽथ रवेः कलाः ।। ६५-२६ ।।
 
तपिनी तापिनी धूम्रा मरीचिज्वालिनी रुचिः ।।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ।। ६५-२७ ।।
 
अथेंद्रोश्च कला ज्ञेया ह्यमृता मानदा पुनः ।।
पूषा तुष्टिश्च पुष्टिश्च रतिश्च धृतिसंज्ञिकाः ।। ६५-२८ ।।
 
शशिनी चंद्रिका कातिर्ज्योत्स्ना श्रीः प्रीतिरंगदा ।।
पूर्णापूर्णामृता चेति प्रोक्ताश्चंद्रमसः कलाः ।। ६५-२९ ।।
 
वस्रयुग्मेन संवेष्ट्य तस्मिन्सर्वैषधीः क्षिपेत् ।।
नवरत्नानि निक्षिप्य विन्यसेत्पञ्चपल्लवान् ।। ६५-३० ।।
 
पनसाम्रवटाश्वत्थवकुलेति च तान् विदुः ।।
मुक्तामाणिक्यवैडूर्यगोमेदान्वज्रविद्रुमौ ।। ६५-३१ ।।
 
पद्मरागं मरकतं नीलं चेति यथाक्रम् ।।
एवं रत्नानि निक्षिप्य तत्रावाह्येष्टदेवताम् ।। ६५-३२ ।।
 
संपूज्य विधिवन्मंत्री ततः शिष्यं स्वलंकृतम् ।।
वेद्यां संवेश्य संप्रोक्ष्य प्रोक्षणीस्थेन वारिणा ।। ६५-३३ ।।
 
भूतशुद्ध्यादिकं कत्वा तच्छरीरे विधानतः ।।
न्यासजालेन संशोध्य मूर्ध्नि विन्यस्य पल्लवान् ।। ६५-३४ ।।
 
अष्टोत्तरशतेनाथ मूलमंत्रेण मंत्रितैः ।।
अभिषिंचेत्प्रियं शिष्यं जपन्मूलमनुं हृदि ।। ६५-३५ ।।
 
शिष्टोदकेन वाचम्य परिधायांबरं शिशुः ।।
गुरुं प्रणम्य विधिवत्संविशेत्पुरतः शुचिः ।। ६५-३६ ।।
 
अथ शिष्यस्य शिरसि हस्तं दत्वा गुरुस्ततः ।।
जपेदष्टोत्तरशतं देयमन्त्रं विधानतः ।। ६५-३७ ।।
 
समोऽस्त्वित्यक्षरान्दद्यात्ततऋ शिष्योऽर्चयेद्गुरुम् ।।
ततः सचन्दनं हस्तं दत्वा शिष्यस्य मस्तके ।। ६५-३८ ।।
 
तत्कर्णे प्रवदेद्विद्यामष्टवारं समाहितः ।।
संप्राप्तविद्यः शिष्योऽपि निपतेद्गुरुपादयोः ।। ६५-३९ ।।
 
उत्तिष्ठ वत्स मुक्तेऽसि सम्यगाचारवान्भव ।।
कीर्तिश्रीकांतिपुत्रायुर्बलारोग्य सदास्तु ते ।। ६५-४० ।।
 
ततः शिष्यः समुत्थाय गन्धाद्यैर्गुरुमर्चयेत् ।।
दद्याञ्च दक्षिणां तस्मै वित्तशाठ्यविवर्जितः ।। ६५-४१ ।।
 
संप्राप्यैवं गुरोर्मंत्रं तदारभ्य धनादिभिः ।।
देहपुत्रकलत्रैश्च गुरुसेवापरो भवेत् ।। ६५-४२ ।।
 
स्वष्टदेवं यजेन्मध्ये दत्वा पुष्पांजलिं ततः ।।
अग्निनैर्ऋतिवागीशान् क्रमेण परिपीजयेत् ।। ६५-४३ ।।
 
यदा मध्ये यजेद्विष्णुं बाह्यादिषु विनायकम् ।।
रविं शिवां शिवं चैव यदा मध्ये तु शङ्करम् ।। ६५-४४ ।।
 
रविं गणेशमंबां च हरिं चाथ यदा शिवाम् ।।
ईशं विघ्नार्कगोविंदान्मध्ये चेद्गणनायकम् ।। ६५-४५ ।।
 
शिवं शिवां रविं विष्णुं रवौ मध्यगते पुनः ।।
गणेषं विष्णुमंबां च शिवं चेति यथाक्रमम् ।। ६५-४६ ।।
 
एवं नित्य समभ्यर्च्य देवपञ्चकमादृतः ।।
ब्राह्मे मुहूर्त्ते ह्युत्थाय कृत्वाचा वश्यकं बुधः ।। ६५-४७ ।।
 
अशंकितो वा शय्यायां स्वकीयशिरसि स्मरेत् ।।
सहस्रदलशुक्लाब्जकांर्णकास्थदुमण्डले ।। ६५-४८ ।।
 
अकथादित्रिकोणस्थं वराभयकरं गुरुम् ।।
द्विनेत्रं द्विभुजं शुक्लगंधमाल्यानुंलेपनम् ।। ६५-४९ ।।
 
वामे शक्त्या युतं ध्यात्वा मानसैरुपचारकैः ।।
आराध्य पादुकामन्त्रं दशधाप्रजपेत्सुधीः ।। ६५-५० ।।
 
वा माया श्रीर्भगेंद्वाढ्या वियद्धंसखकाग्नयः ।।
हसक्षमलवार्यग्निवामकर्णैदुयुग्मरुत् ।। ६५-५१ ।।
 
ततो भृग्वाकाशरवाग्निभगेंद्वाढ्याः परंतिमः ।।
सहक्षमलतोयाग्निचंद्रशांतियुतो मरुत् ।। ६५-५२ ।।
 
ततः श्रीश्चामुकांते तु नन्दनाथामुकी पुनः ।।
देव्यंबांते श्रीपांदुकां पूजयामि हृदंतिमे ।। ६५-५३ ।।
 
अयं श्रीपादुकामंत्रः सर्वसिद्धिप्रदो नृणाम् ।।
गुह्येति च समर्प्याथ मन्त्रैरेतैर्नमेत्सुधीः ।। ६५-५४ ।।
 
अखण्डमंडलाकारं व्याप्तं येन चराचरम् ।।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।। ६५-५५ ।।
 
अज्ञानतिमिरांधस्य ज्ञानाञ्जनशलाकया ।।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।। ६५-५६ ।।
 
नमोऽस्तु गुरवे तस्मा इष्टदेवस्वरूपिणे ।।
यस्य वागमृतं हंति विषं संसारसंज्ञकम् ।। ६५-५७ ।।
 
इति नत्वा पठेत्स्तोत्रं सद्यः प्रत्ययकारकम् ।।
ॐ नमस्ते नाथ भगवान् शिवाय गुरुरूपिणे ।। ६५-५८ ।।
 
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ।।
नवाय तनरूपाय परमार्थैकरूपिणे ।। ६५-५९ ।।
 
सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ।।
स्वतंत्राय दयाक्लृप्तविग्रहाय शिवात्मने ।। ६५-६० ।।
 
परत्र त्राय भक्तानां भव्यानां भावरूपिणे ।।
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।। ६५-६१ ।।
 
प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ।।
पुरस्तात्पार्श्वयोः पृष्टे नमस्तुभ्यमुपर्यधः ।। ६५-६२ ।।
 
सदा सञ्चित्स्वरूपेण विधेहि भवदासनम् ।।
त्वत्प्रसादादहं देव कृताकृत्योऽस्मि सर्वतः ।। ६५-६३ ।।
 
मायामृत्युमहापाशाद्विमुक्तोऽस्मि शिवोऽस्मि वः ।।
इति स्तुत्वा ततः सर्व गुरवे विनिवेदयेत् ।। ६५-६४ ।।
 
प्रातः प्रभृति सायांतं सांयादिप्रातरंततः ।।
यत्करोमि जगन्नाथ तदस्तु तव पूजनम् ।। ६५-६५ ।।
 
ततश्च गुरुपादाब्जगलितामृतधारया ।।
क्षालितं निजमात्मानं निर्मलं भावयेत्सुधीः ।। ६५-६६ ।।
 
मूलादिब्रह्मरंध्रांतं मूलविद्यां विभावयेत् ।।
मूलाधारादधो भागे वर्तुलं वायुमंडलम् ।। ६५-६७ ।।
 
तत्रस्थवायुबीजोत्थवायुना च तद्रूर्द्ध्वकम् ।।
त्रिकोणं मंडलं वह्नेस्तत्रस्थवह्निबीजतः ।। ६५-६८ ।।
 
उत्पन्नेनाग्निना मूलाधारावस्थितविग्रहाम् ।।
प्रसुप्तभुजगाकारां स्वयंभूलिंगवेष्टिनीम् ।। ६५-६९ ।।
 
विसतंतुनिभां कोटिविद्युदाभां तनीयसीम् ।।
कुलकुंडलिनीं ध्यात्वा कूर्चेनोत्थापयेञ्च ताम् ।। ६५-७० ।।
 
सुषुम्णावर्त्मनातां च षट्चक्रक्रमभेदिनीम् ।।
गुरुपदिष्टविधिना ब्रह्मरंध्रं नयेत्सुधीः ।। ६५-७१ ।।
 
तत्रस्थामृतसंमग्नीकृत्यात्मानं विभावयेत् ।।
तत्प्रभापटलव्याप्तैविमलं चिन्मयं परम् ।। ६५-७२ ।।
 
पुनस्तां स्वस्थलं नीत्वा हृदिदेवं विचिंतयन् ।।
दृष्ट्वा च मानसैर्द्रव्यैः प्रार्थयेन्मनुनामुना ।। ६५-७३ ।।
 
त्रैलोक्यचैत न्यमयादिदेव श्रीनाथ विष्णो भवदाज्ञयैव ।।
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रां त्वनुवर्तयिष्ये ।। ६५-७४ ।।
विष्णोरिति स्थले विप्र कार्य ऊहोऽन्यदैवते ।।
ततः कुर्यात्सर्वसिद्ध्यै त्वजपाया निवेदनम् ।। ६५-७५ ।।
 
षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः ।।
अजपाख्यां तु गायत्रीं जीवोजपति सर्वदा ।। ६५-७६ ।।
 
ऋषिर्हंसस्तथाव्यक्तगात्रीछंद ईरितम् ।।
देवता परमोहंसश्चाद्यंते बीजशक्तिकम् ।। ६५-७७ ।।
 
ततः षडंगं कुर्वीत सूर्यः सोमोनिरंजनः ।।
निराभासश्च धर्मश्च ज्ञानं चेति तथा पुनः ।। ६५-७८ ।।
 
क्रमादेतान्हंसपूर्वानात्मनेपदपश्चिमान् ।।
जातयुक्तान्साधकेंद्र षडंगेषु नियोजयेत् ।। ६५-७९ ।।
 
हकारः सूर्यसंकाशतेजाः संगच्छते बहिः ।।
सकारस्तादृशश्चैव प्रवेशे ध्यानमीरितम् ।। ६५-८० ।।
 
एवं ध्यात्वार्पयेद्धीमान्वह्न्यर्केषु विभागशः ।।
मूलाधारे वादिसांतबीजयुक्ते चतुर्दले ।। ६५-८१ ।।
 
बंधूकाभे स्वशक्त्या तु सहितापास्वगाय च ।।
पाशांकुशसुधापात्रमोदकोल्लासपाणये ।। ६५-८२ ।।
 
षट्शतं तु गणेशाय वागधीशाय चार्पयेत् ।।
स्वाधिष्टाने विद्रुमाभे वादिलांतार्णसंयुते ।। ६५-८३ ।।
 
वामांगशक्तियुक्ताय विद्याधिपतये तथा ।।
स्रुवाक्षमालालसितबाहवे पद्मजन्मने ।। ६५-८४ ।।
 
ब्रह्मणे षट्सहस्रं तु हंसारूढाय चार्पयेत् ।।
विद्युल्लसितमेघाभे डादिफांतार्णपत्रके ।। ६५-८५ ।।
 
मणिपूरे शंखचक्रगदापंकधारिणे ।।
सश्रिये षट्सहस्रं च विष्णवे विनिवेदयेत् ।। ६५-८६ ।।
 
अनाहतेऽर्कपत्रे च कादिठांतार्णसंयुते ।।
शुक्ले शूलाभयवरसधाकलशधारिणे ।। ६५-८७ ।।
 
वामांगे शक्तियुक्ताय विद्याधिपतये सुधीः ।।
वृषारूढाय रुद्राय षट्सहस्रं निवेदयेत् ।। ६५-८८ ।।
 
विशुद्दे षोडशदले स्वराढ्ये शुक्नत्रणके ।।
महाज्योतिप्रकाशायेन्द्रियाधिपतये ततः ।। ६५-८९ ।।
 
सहस्रमर्पयेत्प्राणशक्त्या युक्तेश्चराय च ।।
आज्ञाचक्रे हक्षयुक्ते द्विदिलेऽब्जे सहस्रकम् ।। ६५-९० ।।
 
सदाशिवाय गुरवे पराशक्तियुताय वै ।।
सहस्रारे महापद्मे नादबिन्दुद्वयान्विते ।। ६५-९१ ।।
 
विलसन्मातृकावर्णे वरामयकराय च ।।
प्रेरमाद्ये च गुरवे सहस्रं विनिवेदयेत् ।। ६५-९२ ।।
 
चुलुकेंऽबु पुनर्द्धृत्वा स्वभावादेव सिध्यतः ।।
एकविंशतिसाहस्रप्रमितस्य जपस्य च ।। ६५-९३ ।।
 
षट्शताधिकसंख्यास्या दजपाया विभागशः ।।
संकल्पेन मोक्षदाता विष्णुर्मे प्रीयतामिति ।। ६५-९४ ।।
 
अस्याः संकल्पमात्रेण महापापैः प्रमुच्यते ।।
ब्रह्मैवाहं न संसारी नित्यमुक्तो न शोकभाक् ।। ६५-९५ ।।
 
सञ्चिदानंदरूपोऽहमात्मानमिति भावयेत् ।।
ततः समाचरेद्देहकृत्यं देवार्चनं तथा ।। ६५-९६ ।।
 
तद्धिधानं प्रवक्ष्यामि सदाचारस्य लक्षणम् ।। ६५-९७ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चषष्टिमोऽध्यायः ।।
 
</poem>