"नारदपुराणम्- पूर्वार्धः/अध्यायः ६७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनत्कुमार उवाच ।।
अथ वक्ष्ये देवपूजां साधकाभीष्टसिद्धिदाम् ।।
त्रिकोणं चतुरस्रं वा वामभागे प्रकल्प्य च ।। ६७-१ ।।
 
सम्पूज्या स्रेण संक्षाल्य हृदाधारं निधाय च ।।
तत्राग्निमण्डलं चेद्वा पात्रं संक्षाल्य चास्रतः ।। ६७-२ ।।
 
आधारे नामसं स्थाप्य तत्र चेद्रविमंडलम् ।।
क्लिममातृका पूलमुञ्चरन्पूरपेज्जलैः ।। ६७-३ ।।
 
चत्रेंजुमंडलं प्रार्च्य तीर्थान्यावाह्य पूर्ववत् ।।
गोमुद्रयामृतीकृत्य कवचेनावगुंठयेत् ।। ६७-४ ।।
 
संक्षाल्यास्रेण प्रणवं तदुपर्यष्टधा जपेत् ।।
सामान्यार्घमिदं प्रोक्तं सर्वसिद्धिकरं नृणाम् ।। ६७-५ ।।
 
तज्जलं र्किचिदुदूधृत्य प्रोक्षिण्या साधकोत्तमः ।।
आत्मानं यागवस्तूनि तेन संप्रोक्षयेत्पुथक् ।। ६७-६ ।।
 
आत्मवामाग्रतः कुर्यात्षट्ट्कोणांतस्रिकोणकम् ।।
चतुरस्रेण संवेष्ट्य संक्षाल्यार्घोदकेन च ।। ६७-७ ।।
 
ततस्तु साधकश्रेष्टः स्तंभयेच्छंखमुद्रया ।।
आग्नेयादिषु कोणेषु हृदाद्यंगचतुष्टयम् ।। ६७-८ ।।
 
नेत्रं मध्ये दिक्षु चास्रं त्रिकोणे पूजयेत्ततः ।।
मूलखंडत्रयेनाथाधारशक्तिं तु मध्यगाम् ।। ६७-९ ।।
 
एवं संपूज्य विधिवदस्रंसंक्षालितं हृदा ।।
प्रतिष्टाप्य त्रिपदिकां पूजयेन्मनुनामुना ।। ६७-१० ।।
 
मं वह्निमण्डला येति ततो देशकलात्मने ।।
अमुकार्ध्येति पात्रांते सनापहृदयोंऽतिमे ।। ६७-११ ।।
 
चतुर्विंशतिवर्णोऽयमाधारस्यार्चने मनुः ।।
स्वमंत्रक्षालितं शरंवं संस्याप्याय समर्चयेत् ।। ६७-१२ ।।
 
तारः कार्म्ममहांस्ते तु ततो जलचराय च ।।
वर्म फट् हृदयं पांचजन्याय हृदयं मनेः ।। ६७-१३ ।।
 
तत्रार्कमण्डलायेति द्वादशांते कलारमने ।।
अमुकार्ध्येति पात्रांते नमोंतस्त्र्यक्षिवर्णवान् ।। ६७-१४ ।।
 
सम्पूज्य तेन तत्रार्चेद्द्वादशार्ककलाः क्रमात् ।।
ततः शुद्धजलैर्मूलं विलोममातृकां पठन् ।। ६७-१५ ।।
 
शङ्खमापूरयेत्तस्मिन्पूजयेन्मनुनामुना ।।
ॐ सोममण्डलायेति षोडशांते कलात्मने ।। ६७-१६ ।।
 
अमुकार्ध्यामृतायेति हृन्मनुश्चार्ध्यपूजने ।।
तत्र षोडशसंख्याका यजेञ्चंद्रमसः कलाः ।। ६७-१७ ।।
 
ततस्तु तीर्थान्यावाह्य गङ्गे चेत्यादिपूर्ववत् ।।
गोमुद्रयामृतीकृत्याच्छादयेन्मत्स्ममुद्रया ।। ६७-१८ ।।
 
कवचेनावगुंठ्याथ रक्षेदस्त्रेण तत्पुनः ।।
चिंतयित्वेष्टदेवं च ततो मुद्राः प्रदर्शयेत् ।। ६७-१९ ।।
 
शङ्खमौशलचकाख्याः परमीकरणं ततः ।।
महामुद्रां योनिमुद्रां दर्शयेत्क्रमतः सुधीः ।। ६७-२० ।।
 
गारुडी गालिनी चैव मुख्ये मुद्रे प्रकीर्तिते ।।
गन्धपुष्पादिभिस्तत्र पूजयेद्देवतां स्मरन् ।। ६७-२१ ।।
 
अष्टकृत्वो जपेन्मूलं प्रणवं चाष्टधा तथा ।।
शंखाद्दक्षिणदिग्भागे प्रोक्षणीपात्रमादिशेत् ।। ६७-२२ ।।
 
प्रोक्षण्यां तज्जलं किंचित्कृत्वात्मानं त्रिधा ततः ।।
आत्मतत्त्वात्मने हृञ्च विद्यातत्त्वात्मने नमः ।। ६७-२३ ।।
 
शिवतत्त्वात्मने हृञ्च इत्येतैर्मनुभिस्त्रिभिः ।।
प्रोक्षेत्पुष्पाक्षतैश्चापि मण्डलं विधिवत्सुधीः ।। ६७-२४ ।।
 
अथवा मूलगायत्र्या पूजाद्रव्याणि प्रोक्षयेत् ।।
पाद्यार्ध्याचमनूयार्थं मधुपर्कार्थमप्युत ।। ६७-२५ ।।
 
पात्राण्याधारयुक्तानि स्थापयेद्विधिना पुरः ।।
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रांतजलैः स्मृतम् ।। ६७-२६ ।।
 
अर्ध्यं पुष्पाक्षतयवैः कुशाग्रतिलसर्षपैः ।।
गंधदूर्वादलैः प्रोक्तं ततश्चाचमनीयकम् ।। ६७-२७ ।।
 
जातीफलं च कंकोलं लवंगं च जलान्वितम् ।।
क्षौद्राज्यदधिसंमिश्रं मधुपर्कसमीरितम् ।। ६७-२८ ।।
 
एकस्मिन्नथवा पात्रे पाद्यादीनि प्रकल्पयेत् ।।
शंकरार्कार्चने शंखमयेनैव प्रशस्यते ।। ६७-२९ ।।
 
श्वेताकृष्णारुणापीताश्यामारक्तासितासिताः ।।
रक्तांबराभयकराध्येयास्स्पुः पीठशक्तयः ।। ६७-३० ।।
 
स्वर्णादिलिखिते यंत्रे शालग्रामे मणौ तथा ।।
विधिना स्थापितायां वा प्रतिमायां प्रपूजयेत् ।। ६७-३१ ।।
 
अंगुष्टादिवितस्त्यंतमाना स्वर्णादिधातुभिः ।।
निर्मिता शुभदा गेहे पूजनाय दिने दिने ।। ६७-३२ ।।
 
वक्रां दग्धां खंडितां च भिन्नमूर्द्धदृशं पुनः ।।
स्पष्टां वाप्यन्त्यजाद्यैश्च प्रतिमां नैव पूजयेत् ।। ६७-३३ ।।
 
बाणादिलिंगे वाभ्यर्चेत्सर्वलक्षणलक्षिते ।।
मूलेन मूर्तिं संकल्प्य ध्यात्वा देवं यथोदितम् ।। ६७-३४ ।।
 
आवाहा पूजयेतस्यां परिवारगणैः सह ।।
शालग्रामे स्थापितायां नावाहनविसर्जने ।। ६७-३५ ।।
 
पुष्पांजलिं समादाय ध्यात्वा मंत्रमुदीरयेत् ।। ६७-३६ ।।
आत्मसंस्थमजं शुद्धं त्वामहं परमेश्वर ।।
 
अरण्यामिव हव्याशं मूर्तावावाहयाम्यहम् ।। ६७-३७ ।।
तवेयं हि महामूर्तिस्तस्यां त्वां सर्वगं प्रभो ।।
 
।। भक्तिरेवहसमाकृष्टं दीपवत्स्थापयाम्यहम् ।। ६७-३८ ।।
 
सर्वांतर्यामिणे देवं सर्वबीजमय शुभम् ।।
रवात्मस्थाय परं शुद्धमासनं कल्पयाव्यहम् ।। ६७-३९ ।।
 
अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो ।।
सांनिध्यं कुरु तस्यां त्वं भक्तानुग्राहकारक ।। ६७-४० ।।
 
अज्ञानाजुच मत्तत्त्वाद्वैकल्यात्साधनस्य च ।।
यद्यपूर्णं भवेत्कल्पं कतथाप्यभिमुखो भव ।। ६७-४१ ।।
 
दृशा पूयूषवर्षिण्या पूरयन्यज्ञविष्टरे ।।
मूर्तौ वा यज्ञसंपूर्त्यै स्थितो भव महेश्वर ।। ६७-४२ ।।
 
अभक्तवाङ्मनश्चक्षुः श्रोत्रदूरायितद्युते ।।
स्वतेजः पंजरेणाशु वेष्टितो भव सर्वतः ।। ६७-४३ ।।
 
यस्य दर्शनामिच्छंति देवाः स्वाभीष्टसिद्धये ।।
तस्मै ते परमेशाय स्वागतं स्वागतं च मे ।। ६७-४४ ।।
 
कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम ।।
आगतो देवदेवेशः सुखागतमिदं पुनः ।। ६७-४५ ।।
 
यद्भक्तिलेप्तसंपर्कात्परमानंदसंभवः ।।
तस्मै मे परणाब्जाय पाद्यं शुद्धाय कल्प्यते ।। ६७-४६ ।।
 
वेदानामपि वेदाय देवानां देवतात्मने ।।
आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ।। ६७-४७ ।।
 
तापत्रयहर दिव्यं परमानन्दलक्षणम् ।।
तापत्रयविनिर्मुक्त्यै तवार्घ्यं कल्पयाम्यहम् ।। ६७-४८ ।।
 
सर्वकालुष्यहीनाय परिपूर्णसुखात्मने ।।
मधुपर्कमिदं देव कल्पयामि प्रसीद मे ।। ६७-४९ ।।
 
अवच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ।।
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ।। ६७-५० ।।
 
स्नेहं गृहाण स्नेहेन लोकनाथ महाशय ।।
सर्वलोकेषु शुद्धात्मन्ददामि स्नेहमुत्तमम् ।। ६७-५१ ।।
 
परमानंदबोधाब्धिनिमग्ननिजमूर्तये ।।
सांगोपांगमिदं स्नानं कल्पयाम्यहमीश ते ।।
 
सहस्रं वा शतं वापि यथाशक्त्यादरेण च ।। ६७-५२ ।।
गन्धपुष्पादिकैरीश मनुनां चाभिषिंचेत् ।। ६७-५३ ।।
 
मायाचि त्रपटच्छन्ननिजगुह्योरुतेजसे ।।
निरावरणविज्ञान वासस्ते कल्पयाम्यहम् ।। ६७-५४ ।।
 
यमाश्रित्य म हामाया जगत्संमोहिनी सदा ।।
तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ।। ६७-५५ ।।
 
रक्तं शक्त्यर्कविघ्नेषु पीतंविष्णौ सितं शिवे ।।
तैलादिदूषितं जीर्णं सच्छिद्रं मलिनं त्यजेत् ।। ६७-५६ ।।
 
यस्य शक्तित्रयेणदं संप्रीतमखिलं जगत् ।।
यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ।। ६७-५७ ।।
 
स्वभावसुन्दरांगाय नानाशक्त्याश्रयाय ते ।।
भूषणानि विचित्राणि कल्पयाम्यमरार्चित ।। ६७-५८ ।।
 
परमानन्दसौरभ्यपरिपूर्णदिगंतरम् ।।
गृहाण परम गंध कृपया परमेश्वर ।। ६७-५९ ।।
 
तुरीयवनसंभूतं नानागुणमनोहरम् ।।
अमंदसौरभपुष्पं गृह्यतामिदमुत्तमम् ।।
जपाक्षतार्कधत्तूरान्विष्णौ नैवार्पयेत्क्वचित् ।। ६७-६० ।।
 
केतकीं कुटजं कुंदं बंधूकं केसरं जपाम् ।।
मालतीपुष्पक चैव नार्पयेत्तु महेश्वरे ।। ६७-६१ ।।
 
मातुलिंगं च तगरं रवौ नैवार्पयेत्क्वचित् ।।
शक्तौ दूर्वार्कमंदारान् गणेशे तुलसीं त्यजेत् ।। ६७-६२ ।।
 
सरोजिनीदमनकौ तथा मरुबकः कुशः ।।
विष्णुक्रांता नागवल्ली दूर्वापामार्गदाडिमौ ।। ६७-६३ ।।
 
धात्री मुनियुतानां च पत्रैर्देवार्चनं चरेत् ।।
कदली बदरी धात्री तिंतिणी बीजपूरकम् ।। ६७-६४ ।।
 
आम्रदाडिमजंबीरजंबूपनसभूरुहाः ।।
एतेषां तु फलैः कुर्याद्देवतापूजनं बुधः ।। ६७-६५ ।।
 
शुष्कैस्तु नार्चयेद्देवं पत्रैः पुष्पैः फलैरपि ।। ६७-६६ ।।
 
धात्री खदिरबित्वानां तमालस्य दलानि च ।।
छिन्नभिन्नान्यपि मुने न दूष्याणि जगुर्बुधाः ।। ६७-६७ ।।
 
पद्ममामलकं तिष्टेच्छुद्धं चैव दिनत्रयम् ।।
सर्वदा तुलसी शुद्धा बिल्वपत्राणि वै तथा ।। ६७-६८ ।।
 
पलाशकाशकुसुमैस्तमालतुलसीदलैः ।।
छात्रीदलैश्च दूर्वाभिर्नार्चयेज्जगदंबिकाम् ।। ६७-६९ ।।
 
नार्पयेत्कुसुमं पत्रं फलं देवे ह्यधोमुखम् ।।
पुष्पपत्रादिकं विप्र यथोत्पन्नं तथार्पयेत् ।। ६७-७० ।।
 
वनस्पतिरसं दिव्यं गंधाढ्यं सुमनोहरम् ।।
आघ्रेयं देवदेवेश धूपं भक्त्या गृहाम मे ।। ६७-७१ ।।
 
सुप्रकाशं महादीपं सर्वदा तिमिरापहम् ।।
घृतवर्तिसमायुक्तं गृहाण मम सत्कृतम् ।। ६७-७२ ।।
 
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ।।
भक्त्या गृहाण मे देव नैवेद्यंतुष्टिदंसदा ।। ६७-७३ ।।
 
नागवल्लीदलं श्रेष्टं पूगखदिरचूर्णयुक् ।।
कर्पूरादिसुगंधाढ्यं यद्दत्तं तद्गृहाण मे ।। ६७-७४ ।।
 
दद्यात्पुष्पाञ्जलिं पश्चात्कुर्यादावरणार्चनम् ।। ६७-७५ ।।
 
यदाशाभिमुखो भूत्वा पूजनं तु समाचरेत् ।।
सैव प्राची तु विज्ञेया ततोऽन्या विदिशो दश ।। ६७-७६ ।।
 
केशरेष्वग्निकोणादि हृदयादीनि पूजयेत् ।।
नेत्रमग्रे दिक्षु चास्त्रं अंगमंत्रैर्यथाक्रमम् ।। ६७-७७ ।।
 
शुक्लश्वेतसितश्यामकृष्णरक्तार्चिषः क्रमात् ।।
वराभयकरा ध्येयाः स्वस्वदिक्ष्वं गशक्तयः ।। ६७-७८ ।।
 
अमुकावरणांते तु देवता इति संवदेत् ।।
सालंकारास्ततः पश्चात्सांगाः सपरिचारिकाः ।। ६७-७९ ।।
 
सवाहनाः सायुधाश्च ततः सर्वो पचारकैः ।।
संपूजितास्तर्पिताश्च वरदाः संत्विदं पठेत् ।। ६७-८० ।।
 
मूलांते च समुञ्चार्य दिवतायै निवेदयेत् ।।
अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।। ६७-८१ ।।
 
भक्तया समर्पये तुभ्यममुकावरणार्चनम् ।।
इत्युञ्चार्य क्षिपेत्पुष्पाञ्जलिं देवस्य मस्तके ।। ६७-८२ ।।
 
ततस्त्वभ्यर्च्यनीयाः स्युः कल्पोक्ताश्चावृतीः क्रमात् ।।
सायुधांस्तत इंद्राद्यान्स्वस्वदिक्षु प्रपूजयेत् ।। ६७-८३ ।।
 
इद्रो वह्निर्यमो रक्षो वरुणः पवनो विधुः ।।
ईशानोऽथ विधिश्चैवमधस्तात्पन्न गाधिपः ।। ६७-८४ ।।
 
ऐरावतस्तथा मेषो महिषः प्रेतस्तिमिर्मृगः ।।
वाजी वृषो हंसकूर्मौ वाहनानि विदुर्बुधाः ।। ६७-८५ ।।
 
वज्रं शक्तिं दंडखङ्गौ पाशां कुशगदा अपि ।।
त्रिशूलं पद्मचक्रे च क्रमादिंद्रादिहेतयः ।। ६७-८६ ।।
 
समाप्यावरणार्चां तु देवतारार्तिकं चरेत् ।।
शंखतोयं परिक्षिप्योद्वाहुर्नृत्यन् पतेत्क्षितौ ।। ६७-८७ ।।
 
दंडवञ्चाप्यथोत्थाय प्रार्थयित्वा निजेश्वरम् ।।
दक्षिणे स्थंडिलं कृत्वा तत्र संस्कारमाचरेत् ।। ६७-८८ ।।
 
मूलेनेक्षणमस्त्रेण प्रोक्षणं ताडनं पुनः ।।
कुशैस्तद्वर्मणाभ्युक्ष्य पूज्य तत्र न्यसेद्वसुम् ।। ६७-८९ ।।
 
प्रदाप्य तत्र जुहुयाद्ध्यात्वा चैवेष्टदेवताम् ।।
महाव्याहृतिभिर्यस्तु समस्ताभिश्चतुष्टयम् ।। ६७-९० ।।
 
जुहुयात्सर्पिषा भक्तैस्तिलैर्वा पायसेन वा ।।
सघृतैः साधकश्रेष्टः पञ्चविंशतिसंख्यया ।। ६७-९१ ।।
 
पुनर्व्याहृतिभिघिर्हुत्वा गंधाद्यैः पुनरर्चयेत् ।।
देवं संयोजयेन्मूर्तौ ततो वह्निं विसर्जयेत् ।। ६७-९२ ।।
 
भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक ।।
कर्मांतरेऽपि संप्राप्ते सान्निध्यं कुरु सादरम् ।। ६७-९३ ।।
 
विसृज्याग्निदेवतायै दद्यादाचमनीयकम् ।।
अवशिष्टेन हविषा गंधपुष्पाक्षतान्वितम् ।। ६७-९४ ।।
 
देवतापार्षदेभ्योऽपि पूर्वोक्तेभ्यो बलिं ददेत् ।।
ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ।। ६७-९५ ।।
 
योगिन्यो ह्युग्ररूपाश्च गणानामधिपास्च ये ।।
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताःग ।। ६७-९६ ।।
 
सर्वे ते प्रीतमनसः प्रतिगृह्णंत्विमं बलिम् ।।
इत्यष्टदिक्षु दत्वा च पुनर्भूतबलिं चरेत् ।। ६७-९७ ।।
 
पानीयममृतीकृत्य मुद्रया धेनुसंज्ञया ।।
देवतायाः करे दद्यात्पुनश्चाचमनीयकम् ।। ६७-९८ ।।
 
देवमुद्वास्य मूर्तिस्थं पुनस्तत्रैव योजयेत् ।।
नैवेद्यं च ततो दद्यात्तत्तदुच्छिष्टभोजिने ।। ६७-९९ ।।
 
महेश्वरस्य चंडेशो विष्वक्सेनस्तथा हरेः ।।
चंडांशुस्तरणेर्वक्ततुंडश्चापि गणेशितुः ।।
शक्तेरुच्छिष्टचांडाली प्रोक्ता उच्छिष्टभोजिनः ।। ६७-१०० ।।
 
ततो ऋष्यादिकं स्मृत्वा कृत्वा मूलषडंगकम् ।।
जप्त्वा मंत्रं यथाशक्ति देवतायै निवेदयेत् ।। ६७-१०१ ।।
 
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।।
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता ।। ६७-१०२ ।।
 
ततः पराङ्मुखं चार्घं कृत्वा पुष्पैः प्रपूजयेत् ।।
दोर्भ्यां पभ्द्यां च जानुभ्यामुरसा शिरसादृशा ।।
मनसा वचसा चेति प्रणामोऽष्टांग ईरितः ।। ६७-१०३ ।।
 
बाहुभ्यां च सजानुभ्यां शिरसा वचसापि वा ।।
पंचांगकः प्रणामः स्यात्पूजायां प्रवरावुभौ ।। ६७-१०४ ।।
 
नत्वा च दंडवन्मंत्री ततः कुर्यात्प्रदक्षिणाः ।।
विष्णुसोमार्कविघ्नानां वेदार्धेंद्वद्रिवह्नयः ।। ६७-१०५ ।।
 
ततः स्तोत्रादिकं मंत्री प्रपठेद्भक्तिपूर्वकम् ।।
इतः पूर्णं प्राणबुद्धिदेहधर्माधिकारतः ।। ६७-१०६ ।।
 
जाग्रत्स्वप्नसुषुप्त्यंतेऽवस्थासु मनसा वदेत् ।।
वाचा हस्ताभ्यां च पद्भ्यामुदरेण ततः परम् ।। ६७-१०७ ।।
 
शिष्णांते यत्स्मृतं पश्चाद्यदुक्तं यत्कृतं ततः ।।
तत्सर्वं च ततो ब्रह्मर्पणं भवतु ठद्वयम् ।। ६७-१०८ ।।
 
मां मदीयं च सकलं विष्णवे च समर्पये ।।
तारं तत्सदतो ब्रह्मर्पणमस्तु मनुर्मतः ।। ६७-१०९ ।।
 
प्रणवाद्योऽष्टवस्वर्णो ह्यनेनात्मानमर्पयेत् ।।
अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य च ।। ६७-११० ।।
 
यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ।।
द्रव्यहीनं क्रियाहीनं मंत्रहीनं मयान्यथा ।। ६७-१११ ।।
 
कृतं यत्तत्क्षमस्वेश कृपया त्वं दयानिधे ।।
यन्मया क्रियते कर्म जाग्रत्स्वप्रसुषुप्तिषु ।। ६७-११२ ।।
 
तत्सर्वं तावकी पूजा भूयाद्‌भूत्यै च मे प्रभो ।।
भूमौ स्खलितपादानां भूमिरेवावलंबनम् ।। ६७-११३ ।।
 
त्वयि जातापराधानां त्वमेव शरणं प्रभो ।।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।। ६७-११४ ।।
 
तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर ।।
अपराधसहस्राणि क्रियंतेऽहर्न्निशं मया ।। ६७-११५ ।।
 
दासोऽयमिति मां मत्वा क्षमस्व जगतां पते ।।
आवाहनं न जानामि न जानामि विसर्जनम् ।। ६७-११६ ।।
 
पूजां चैव न जानामि त्वं गतिः परमेश्वर ।।
संप्रार्थ्यैवं ततो मंत्री मूलांते श्लोकमुञ्चरेत् ।। ६७-११७ ।।
 
गच्छ गच्छ परं स्थानं जगदीश जगन्मय ।।
यन्न ब्रह्मादयो देवा जानंति च सदाशिवः ।। ६७-११८ ।।
 
इति पुष्पांजलिं दत्वा ततः संहारमुद्रया ।।
निधाय देवं सांगं च स्वीयदृत्सरसीरुहे ।। ६७-११९ ।।
 
सुषुम्णावर्त्मना पुष्पमाघ्रायोद्वासयेद् बुधः ।।
शंखचक्रशिलालिंगविघ्नसूर्यद्वयं तथा ।। ६७-१२० ।।
 
शक्तित्रयं न चैकत्र पूजयेद्दुःखकारणम् ।।
अकालमृत्युहरणं सर्वव्याधिविनाशन् ।। ६७-१२१ ।।
 
सर्वपापक्षयकरं विष्णुपादोदकं शुभम् ।। ६७-१२२ ।।
 
तत्तद्भक्तैर्गृही तव्यं तन्नैवेद्यनिवेदितम् ।।
अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ।। ६७-१२३ ।।
 
शालग्रामशिलास्पर्शात्सर्वं याति पवित्रताम् ।।
पूजा पंचविधा तत्र कथिता नारदाखिलैः ।। ६७-१२४ ।।
 
आतुरी सौतिकी त्रासी साधना भाविनी तथा ।।
दौर्बोधी च क्रमादासां लक्षणानि श्रृणुष्व मे ।। ६७-१२५ ।।
 
रोगादियुक्तो न स्रायान्न जपेन्न च पूजयेत् ।।
विलोक्य पूजां देवस्य मूर्तिं वा सूर्य्यमंडलम् ।। ६७-१२६ ।।
 
प्रणम्याथ स्मरन्मंत्रमर्पयेत्कुमांजलिम् ।।
रोगे निवृत्ते स्नात्वाथ नत्वा संपूञ्चेद्गुरुम् ।। ६७-१२७ ।।
 
त्वत्प्रसादाज्जगन्नाथ जगत्पूज्य दयानिधे ।।
पूजाविच्छेददोषो मे मास्त्विति प्रार्थयेच्च तम् ।। ६७-१२८ ।।
 
द्विजानपि च संपूज्य यथाशक्त्या प्रतोष्य च ।।
तेभ्यश्चाशिषमादाय देवं प्राग्वत्ततोऽर्चयेत् ।। ६७-१२९ ।।
 
आतुरी कथिता ह्येषा सोतिक्यथ निगद्यते ।।
सूतकं द्विविधं प्रोक्तं जाताख्यं मृतसंज्ञकम् ।। ६७-१३० ।।
 
तत्र स्नात्वा मानसीं तु कृत्वा संध्यां समाहितः ।।
मनसैव यजेद्देवं मनसैव जपेन्मनुम् ।। ६७-१३१ ।।
 
निवृत्ते सूतके प्राग्वत्संपूज्य च गुरुं द्विजान् ।।
तेभ्यश्चाशिषमादाय ततो नित्यक्रमं चरेत् ।। ६७-१३२ ।।
 
एषा तु सौतिकी प्रोक्ता त्रासी चाथ निगद्यते ।।
दुष्टेभ्यस्त्रासमापन्नो यथालब्धोपचारंकैः ।। ६७-१३३ ।।
 
मानसैर्वै यजेद्देवं त्रासी सा परिकीर्तिता ।।
पूजासाधनवस्तूनाम सामर्थ्ये तु सर्वतः ।। ६७-१३४ ।।
 
पुष्पैः पत्रैः फलैर्वापि मनसा वा यजेद्विभुम् ।।
साधनाभाविनी ह्येषा दौर्बोधीं श्रृणु नारद ।। ६७-१३५ ।।
 
स्त्रियो वृद्धास्तथा बाला मूर्खास्तैस्तु यथाक्रमम् ।।
यथाज्ञानकृता सा तु दौर्बोधीति प्रकीर्तिता ।। ६७-१३६ ।।
 
एवं यथाकथंचित्तु पूजां कुर्याद्धि साधकः ।।
देवपूजाविहीनो यः स गच्छेन्नरकं ध्रुवम् ।। ६७-१३७ ।।
 
वैश्वदेवादिकं कृत्वा भोजयेद्द्विजसत्तमान् ।।
देवे निवेदितं पश्चाद्भुंमजीत स्वगणैः स्वयम् ।। ६७-१३८ ।।
 
आचम्याननशुद्धिं च कृत्वा तिष्टेत् कियत्क्षणम् ।।
पुराणमितिहासं च श्रृणुयात्स्वजनैः सह ।। ६७-१३९ ।।
 
समर्थः सर्वकल्पेषु योऽनुकल्पं समाचरेत् ।।
न सांगशयिकं तस्य दुर्मतेर्जायते फलम् ।। ६७-१४० ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवपूजानिरूपणं नाम सप्तषष्टित्तमोऽध्यायः ।।
 
</poem>