"नारदपुराणम्- पूर्वार्धः/अध्यायः ६९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनत्कुमार उवाच ।।
अथ वक्ष्ये त्रयीमूर्तेर्विधानं त्वब्जिनीपतेः ।।
मन्त्राणां यत्समाराध्य सर्वेष्टं प्रामुयाहृवि ।। ६९-१ ।।
 
तारो रेचिकया युक्तो मेधानेत्रयुता रतिः ।।
ससर्गा बामकर्णोढ्यो भृगुर्वढ्यासनो मरुत् ।। ६९-२ ।।
 
शेषोदित्य इति प्रोक्तो वस्वर्णो भुक्तिमुक्तिदः ।।
देवभागो मुनिश्छन्दो गायत्री देवता रविः ।। ६९-३ ।।
 
माया वीजं रमा शक्तिर्दृष्टादृष्टे नियोगकः ।।
सत्याय हृदयं पश्चाद्ब्रह्मणे शिर ईरितम् ।। ६९-४ ।।
 
विष्णवे तु शिखावर्म रुद्राय परिकीर्तितम् ।।
नेत्रं स्यादग्रये पश्चात्शर्वायास्रमुदाहृतम् ।। ६९-५ ।।
 
नेत्रो ज्वाला मनो हुं फट्स्वाहांता मनवो गणाः ।।
पुनः षडर्णैर्ह्री लक्ष्म्याः कृत्वांतः स्थैः षडंगकम् ।। ६९-६ ।।
 
शिष्टारौजठरे पृष्टे तयोर्ङेंताख्यया न्यसेत् ।।
आदित्यं च रविं पश्चाद्भानुं भास्करमेव च ।। ६९-७ ।।
 
सूर्यं च मूर्ध्नि वदने हृदि गुह्ये च पादयोः ।।
सद्यादिपञ्च ह्रस्वाद्यान् न्यसेन्ङे हृदयोंऽतिमान् ।। ६९-८ ।।
 
ह्रीं रमामध्यगामष्टौ वर्णांस्तारादिकान्न्यसेत् ।।
मूर्द्धास्यकंठहृत्कुक्षिनाभिलिंगगुदेषु च ।। ६९-९ ।।
 
सचंद्रस्वरपूर्वं तु ङेतं शीतांशुमण्डलम् ।।
मूर्द्धादिकंठपर्यंतं न्यसेञ्चांद्रिमनुस्प्ररन् ।। ६९-१० ।।
 
स्पर्शान्सेंदून्समुञ्चार्य ङेंतं भास्करमण्डलम् ।।
न्यसेत्कंठादिनाभ्यंतं ध्यायन्प्रद्योतनं हृदि ।। ६९-११ ।।
 
यादीन्सचंद्रानुञ्चार्य ङेतं च वह्निमंडलम् ।।
नाभ्यादिपादपर्यंतं न्यसेद्वह्निमनुस्मरन् ।। ६९-१२ ।।
 
प्रोक्तोऽयं मण्डलन्यासो महातेजोविधायकः ।।
आदिठांतार्णपूर्वं ङेंनमोंतं सोममण्डलम् ।। ६९-१३ ।।
 
मूर्द्धादिहृदयांतं तु विन्यसेत्साधकोत्तमः ।।
डकारादिक्षकारांतवर्णाद्यं पह्निमण्डलम् ।। ६९-१४ ।।
 
ङेंतं हृदादिपादान्तं विन्यसेत्सुसमाहितः ।।
अग्रीषोमात्मको न्यासः कथितः सर्वसिद्धिदः ।। ६९-१५ ।।
 
न्यसेत्सेंदून्मातृकार्णाञ्जयांतपुरुषात्मने ।।
नमोंते व्यापकं मंत्री हंस्नयासोऽयमीरितः ।। ६९-१६ ।।
 
अष्टावष्टौ स्वराञ्शेषान्पंचपञ्च मितान्पुनः ।।
उक्तादित्यमुखानेतान्विन्यसेञ्च नवग्रहान् ।। ६९-१७ ।।
 
आधारलिंगयोर्नाभौ हृदि कंठे मुखांतरे ।।
भ्रूमध्ये च तथा भाले ब्रह्मरंघ्रे न्यसेत्क्रमात् ।। ६९-१८ ।।
 
हंसाख्यमग्नीषोमाख्यं मंडलत्रयमेव च ।।
पुनर्न्यासत्रयं कुर्यान्मूलेन व्यापकं चरेत् ।। ६९-१९ ।।
 
एवं न्यासविधिं कृत्वा ध्यायेत्सूर्यं हृदबुजे ।।
दानाभयाब्जयुगलं धारयंतं करै रविम् ।। ६९-२० ।।
 
कुंडलां गदकेयूरहारिणं च त्रयीतनुम् ।।
ध्यात्वैवं प्रजपेन्मंत्री वसुलक्षं दशांशतः ।। ६९-२१ ।।
 
रक्तांभोजैस्तिलैर्वापि जुहुयाद्विधिवद्वसौ ।।
प्रथमं पीठयजने धर्मादीनां स्थले यजेत् ।। ६९-२२ ।।
 
प्रभूतं विमलं शारं समाराध्यमनंतरम् ।।
परमादिमुखं मध्ये खबिंबांतं प्रपूजयेत् ।। ६९-२३ ।।
 
सोमाग्निमंडलं पूज्यरविमंडलमर्चयेत् ।।
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।। ६९-२४ ।।
 
अमोघा विद्युता सर्वतोमुखी पीठशक्तयः ।।
ह्रस्वत्रयोक्तिजाः क्लीबही ना वह्नींदुसंयुताः ।। ६९-२५ ।।
 
स्वरा बीजानि शक्तीनां तदाद्याः पूजयेत्तुः ताः ।।
ब्रह्मविष्णुशिवात्मा ते सृष्टिः शेषान्विताप्यसौ ।। ६९-२६ ।।
 
एवं चान्ते योग पीठात्मने हृदयमीरयेत् ।।
ताराद्योऽयं पीठमंत्रस्त्वनेनासनमादिशेत् ।। ६९-२७ ।।
 
ध्रुवो वियद्बिंदुयुतं खं खखोल्काय दृन्मनुः ।।
नवार्णाय च मनवे मूर्तिं संकल्पयेत्सुधीः ।। ६९-२८ ।।
 
साक्षिणं जगतां तस्यामावाह्य विधिवद्यजेत् ।।
ततः षडंगामाराध्य द्विक्ष्वष्टांगं प्रपूजयेत् ।। ६९-२९ ।।
 
संपूज्य मध्ये वादित्यं रविं भानुं च भास्करम् ।।
सूर्यं दिशासु सद्यादिपंच ह्रस्वादिकानिमान् ।। ६९-३० ।।
 
स्वस्वनामादिवर्णाद्याः शक्तयोऽर्च्या विदिक्षु च ।
उषां प्रज्ञां प्रभां संध्यां ततो ब्रह्मादिकान्यजेत् ।। ६९-३१ ।।
 
पुरतोऽरुणमभ्यर्च्य सोमं ज्ञं च गुरुं भृगुम् ।।
दिक्ष्वर्यमादिकानिष्ट्वा भूमिजं च शनैश्चरम् ।। ६९-३२ ।।
 
राहुं केतुं च कोणेषु पूर्ववत्परिपूजयेत् ।।
इंद्राद्यानपि वज्राद्यान्पूजयेत्पूर्ववत्सुधीः ।। ६९-३३ ।।
 
इत्थं संपूज्य विधिवद्भास्करं भक्तवत्सलम् ।।
समाहितो दिनेशाय दद्यादर्ध्यं दिने दिने ।। ६९-३४ ।।
 
प्राणानायम्य सद्भूमौ न्यासान्कृत्वा पुरोदितान् ।।
विधाय मंडलं भानोः पीठं पूर्ववदर्चयेत् ।। ६९-३५ ।।
 
ध्यात्वार्कं प्रयजेद्द्विव्यैर्मानसैरुपचारकैः ।।
पात्रं ताम्रमयं प्रस्थतोयग्राहि सुशोभनम् ।। ६९-३६ ।।
 
निधाय मंडले रक्तचंदनादिविनिर्मिते ।।
विलोममातृकामूलमुञ्चरन्पूरयेज्जलैः ।। ६९-३७ ।।
 
सूर्यबिंबविनिर्गच्छत्सुधांबुधिविभावितैः ।।
कुंकुमं रोजनां राजीं चंदनं रक्तचंदनम् ।। ६९-३८ ।।
 
करवीरं जपाशालिकुशश्यामाकतंडुलान् ।।
तिलवेणुयवांश्चैव निक्षिपेत्सलिले शुभे ।। ६९-३९ ।।
 
सांगं सावरणं तत्रावाह्यार्कं पूर्ववद्यजेत् ।।
गंधपुष्पधूपदीपनैवेद्याद्यै र्विधानतः ।। ६९-४० ।।
 
प्राणायामत्रयं कृत्वा कुर्यादंगानि पूर्ववत् ।।
सुधाबीजं चंदनेन दक्षे करतले लिखेत् ।। ६९-४१ ।।
 
तेनाच्छाद्यार्ध्यपात्रं च जपेन्मनुमनन्यधीः ।।
अष्टोत्तरशतावृत्त्या पुनः संपूज्य भास्करम् ।। ६९-४२ ।।
 
हस्ताभ्यां पात्रमादाय जानुभ्यामवनीं गतः ।।
आमूर्ध्नि पात्रमुद्धृत्यांबरेण वरणे रवेः ।। ६९-४३ ।।
 
दृष्टिं चाधाय मनसा पूजयित्वा रविं पुनः ।।
साधकेन स्वकैक्येन मूलमंत्रं धिया जपन् ।। ६९-४४ ।।
 
अर्ध्यं दद्याद्रविं ध्यायव्रक्तचंदनमंडले ।।
दत्त्वा पुष्पांजलिं भूयो जपेदष्टोत्तरं शतम् ।। ६९-४५ ।।
 
नित्यं वा तद्विनेऽप्येवमर्ध्यं दद्याद्विवस्वते ।।
तेन तुष्टो दिनेशोऽस्मै दद्याद्वित्तं यशः सुखम् ।। ६९-४६ ।।
 
पुत्रान्पौत्रानभीष्टं च यद्यत्सर्वं प्रयच्छति ।।
अर्ध्यदानमिदं प्रोक्तमायुरारोग्यवर्द्धनम् ।। ६९-४७ ।।
 
धनधान्यपशुक्षेमक्षेत्रमित्रकलत्रदम् ।।
तेजोवीर्ययशःकीर्तिविद्याविभवभोगदम् ।। ६९-४८ ।।
 
गायत्र्याराधनासक्तः संध्यावंदनतत्परः ।।
एवं मनुं जपन्विप्रो दुःखं नैवाप्नुयात्क्वचित् ।। ६९-४९ ।।
 
विकर्तनाय निर्माल्यमेवं संपूज्य दापयेत् ।।
वियद्वह्निमरुत्साद्यांतार्वीसेंदुसमन्वितम् ।। ६९-५० ।।
 
मार्तंडभैरवाख्यं हि बीजं त्रैलोक्यमोहनम् ।।
बिंबबीजेन पुटितं सर्वकामफलप्रदम् ।। ६९-५१ ।।
 
पूर्ववत्सकलं चान्यदत्र ज्ञेयं मनीषिभिः ।।
भृगुर्जलेंदुमन्वाढ्यः सोमाय हृदयांतिमः ।। ६९-५२ ।।
 
षडक्षरो मंत्रराजो मुनिरस्य भृगुर्मतः ।।
छंदः पंक्तिस्तु सोमोऽस्य देवता परिकीर्तिता ।। ६९-५३ ।।
 
आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये ।।
षड्दीर्घेण स्वबीजेन षडंगानि समाचरेत् ।। ६९-५४ ।।
 
पूर्णेद्वास्यं स्फटिकभं नीलालकलसन्मुखम् ।।
विभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुम् ।। ६९-५५ ।।
 
ऋतुलक्षं जपेन्मंत्रं पायसेन ससर्पिषा ।।
जुहुयात्तद्दशांशेन पीठे सोमांतपूजिते ।। ६९-५६ ।।
 
मूर्तिमूलेन संकल्प्य पूजयेद्विधिवद्विधुम् ।।
केसरेष्वंगपूजा स्यात्पत्रेष्वेताश्च शक्तयः ।। ६९-५७ ।।
 
रोहिणी कृत्तिका चैव रेवती भरणी पुरः ।।
रात्रिरार्द्रा ततो ज्योत्स्ना कला हारसमप्रभा ।। ६९-५८ ।।
 
सुशुक्लमाल्यवसनामुक्ताहारविभूषिताः ।।
सर्वास्स्तनभराक्रांता रचितांजलयः शुभाः ।। ६९-५९ ।।
 
स्वप्रियासक्तमनसो मदविभ्रममंथराः ।।
समभ्यर्च्याः सरोजाक्ष्यः पूर्णेंदुसदृशाननाः ।। ६९-६० ।।
 
दलाग्रेषु समभ्यर्च्यास्त्वष्टौ सूर्यादिका ग्रहाः ।।
आदित्यभूसुतबुधमंददेवेज्यराहवः ।। ६९-६१ ।।
 
शुक्रकेतुयुता ह्येते पूज्याः पत्रग्रगाग्रहाः ।।
रक्तारुणश्वेतनीलपीतधूम्रसिताऽसिताः ।। ६९-६२ ।।
 
वामोरुन्यस्ततद्धस्ता दक्षिणेन धृताभयाः ।।
सोकपालांस्तदस्त्राणि तद्वाह्ये पूजयेत्सुधीः ।। ६९-६३ ।।
 
एव संसाधितो मंत्रः प्रयच्छेदिष्टमात्मनः ।।
पौर्णमास्यां जिताहारो दद्यादर्ध्यं विधूदये ।। ६९-६४ ।।
 
मंडलत्रितर्यं कुर्यात्प्राक्प्रत्यगायतं भुवि ।।
पश्चिमे मंडले स्थित्वा पूजाद्रव्यं च मध्यमे ।। ६९-६५ ।।
 
संस्थाप्य सोममन्यस्मिन्मंडलेऽब्जसमन्विते ।।
समभ्यर्च्यं विधानेन पीठपूजनपूर्वकम् ।। ६९-६६ ।।
 
स्थापयेद्राजतं पात्रं पुरतस्तत्र मंत्रवित् ।।
सुरभीपयसापूर्य्य तं स्पृशन्प्रजपेन्मनुम् ।। ६९-६७ ।।
 
अष्टोत्तरशतं पश्चाद्विद्या मंत्रेण मंत्रवित् ।।
दद्यान्निशाकरायार्ध्यं सर्वाभीष्टार्थसिद्धये ।। ६९-६८ ।।
 
कुर्यादनेन विधिना प्रतिमासमतंद्रितः ।।
वर्षांतरेण सवष्टं प्राप्नोति भुविमानवः ।। ६९-६९ ।।
 
विद्ये विद्यामालिनि स्यादंत चंद्रिणि कतवदेत् ।।
चंद्रमुखि द्विठांतोऽयं विद्यामंत्र उदाहृतः ।। ६९-७० ।।
 
एवं कुमुदिनीनाथमंत्रं यो जपति ध्रुवम् ।।
धनं धान्यं सुतान्पौत्रान्सौभाग्यं लभतेऽचिरात् ।। ६९-७१ ।।
 
अथांगारकमंत्रं तु वक्ष्ये धनसुतप्रदम् ।।
तारो दीर्घेंदुयुग्व्योम तदेवेंदुयुतः पुनः ।। ६९-७२ ।।
 
षांतः सर्गी च चंडीशौ क्रमार्दिदुविसर्गिणै ।।
षडर्णोऽयं महामंत्रो मंगलस्याखिलेष्टदः ।। ६९-७३ ।।
 
विरूपाक्षो मुनिश्छंदोगायत्रं देवता कुजः ।।
मंत्रार्णैः षड्भिरंगानि क्रुर्वन्ध्यायेद्धरात्मजम् ।। ६९-७४ ।।
 
मेषस्थं रक्तवस्रांगं शूलशक्तिगदावरान् ।।
करैर्बिभ्राणमीशानस्वेदजं भूंसुतं स्मरेत् ।। ६९-७५ ।।
 
रसलक्षं जपेन्मंत्रं दशांशं खदिरोद्भवैः ।।
समिद्भिर्जुहुयादग्नौ शैवे पीठे यजेत्कुजम् ।। ६९-७६ ।।
 
प्रागंगानि समाराध्य ह्येकविंशतिकोष्टकम् ।।
मंगलोभूमिपुत्रश्च ऋणहर्ता धनप्रदः ।। ६९-७७ ।।
 
स्थिरासनो महाकायः सर्वकर्मावरोधकः ।।
लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।। ६९-७८ ।।
 
धरात्मजः कुजो भौमो भूमिदो भूमिनंदनः ।।
अंगारको महीसूनुः सर्वरोगापहारकः ।। ६९-७९ ।।
 
वृष्टिकर्ता वृष्टिहर्ता सर्वकार्यार्थसिद्धिदः ।।
इत्येक र्विशतिः प्रोक्ता मूर्तयो भूसुतस्य वै ।। ६९-८० ।।
 
मंगलादीन्यजेन्मंत्री स्वस्वस्थानस्थितान्क्रमात् ।।
इंद्राद्यानपि वज्रादीनेवं सिद्धो भवेन्मनुः ।। ६९-८१ ।।
 
सुतकामा कुरंगाक्षी भौमव्रतमुपाचरेत् ।।
मार्गशीर्षेऽथ वैशाखे व्रतारंभः प्रशस्यते ।। ६९-८२ ।।
 
अरुणोदयवेलायामुत्थायावश्यकं पुनः ।।
विनिर्वर्त्य रदान्धावेदपामार्गेण वाग्यता ।। ६९-८३ ।।
 
स्नात्वा रक्तांबरधरा रक्तमाल्यविलेपना ।।
नैवेद्यादींश्च संभारान्रक्तान्सर्वान्प्रकल्पयेत् ।। ६९-८४ ।।
 
योग्यं विप्रं समाहूय कुजमर्चेत्तदाज्ञया ।।
रक्तगोगोमयालिप्तभूमौ रक्तासने विशेत् ।। ६९-८५ ।।
 
आचम्य देशकालौ च स्मृत्वा काम्य समुच्चरन् ।।
मङ्गलादीनि नामानि स्वकीयांगेषु विन्यसेत् ।। ६९-८६ ।।
 
मुखे प्रविन्यसेत्साध्वी सामगानां कृपाकरम् ।।
धरात्मजं नसोरक्ष्णोः कुजं भौमं ललाटके ।। ६९-८७ ।।
 
भूमिदं तु भ्रुवोर्मध्ये मस्तके भूमिनन्दनम् ।।
अङ्गारकं शिखायां च सर्वांगे च महीसुतम् ।। ६९-८८ ।।
 
बाहुद्वये न्यसेत्पश्चात्सर्वरोगापहारकम् ।।
मूर्द्धादि वृष्टिकर्तारमापादांतं न्यसेत्सुधीः ।। ६९-८९ ।।
 
विन्यसेद्रृष्टिहर्तारं मूर्द्धांतं चरणादितः ।।
न्यसेदंते ततो दिक्षु सर्वकार्यार्थसिद्धिदम् ।। ६९-९० ।।
 
नाभौ हृदि शिरस्यारं वक्रे भूमिजमेव च ।।
विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वद्धरात्मजम् ।। ६९-९१ ।।
 
मानसैरुपचारैश्च संपूज्यार्ध्यं निधापयेत् ।।
एकविंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपत्रगे ।। ६९-९२ ।।
 
आवाह्याङ्गारकं तत्र रक्तपुष्पादिभिर्यजेत् ।।
अङ्गानि पूर्वमाराध्य मङ्गलादीन्प्रपूजयेत् ।। ६९-९३ ।।
 
एकविंशतिकोष्ठेषु चक्रमारं च भूमिजम् ।।
त्रिकोणेषु च सम्पूज्य बहिरष्टौ च मातृकाः ।। ६९-९४ ।।
 
इंद्रादीनथ वज्रादीन्बाह्ये संपूजयेत्पुनः ।।
धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेत् ।। ६९-९५ ।।
 
ताम्रपात्रे शुद्धतोयपूरिते रक्तचंदनम् ।।
रक्तपुष्पाक्षतफलान्याक्षिप्यार्ध्यं समर्पयेत् ।।
मंगलाय ततो मंत्री इदं मंत्रद्वयं पठेत् ।। ६९-९६ ।।
 
भूमिपुत्र महातेजः स्वेदोद्भवपिनाकिनः ।।
सुतार्थिनी प्रपन्ना त्वां गृहाणार्ध्यं नमोऽस्तु ते ।। ६९-९७ ।।
 
रक्तप्रवालसंकाश जपाकुसुमसन्निभ ।।
महीसुत महाभाग गृहाणार्ध्यं नमोऽस्तु ते ।। ६९-९८ ।।
 
एकविंशतिपूर्वोक्तैर्ङेनमोंतैंश्च नामभिः ।।
ताराद्यैः प्रणमेत्पश्चात्तावत्यश्च प्रदक्षिणाः ।। ६९-९९ ।।
 
धरणीगर्भसंभूतं विद्युत्तेजः समप्रभम् ।।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ।। ६९-१०० ।।
 
ततो रेखात्रयं कुर्यात्खदिरांगारकेण च ।।
मार्जयेद्वामपादेन मंत्राभ्यां च समाहिता ।। ६९-१०१ ।।
 
दुःखदौर्भाग्यनाशाय पुत्रसंतानहेतवे ।।
कृतरेखात्रयं वामपादेनैतत्प्रमार्ज्म्यहम् ।। ६९-१०२ ।।
 
ऋणदुः खविनाशाय मनोभीष्टार्थसिद्धिये ।।
मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः ।। ६९-१०३ ।।
 
स्तुवीत धरणीपुत्रं पुष्पांजलिकरा ततः ।।
ध्यायंती तत्पदांभोजं पूजासांगत्वसिद्धये ।। ६९-१०४ ।।
 
ऋणहर्त्रे नमस्तुभ्यं दुःखदारिद्र्यनाशिने ।।
सौभाग्यसुखदो नित्यं भव मे धरणीसुत ।। ६९-१०५ ।।
 
तप्तकांचनसंकाश तरुणार्कसमप्रभ ।।
सुखसौभाग्यधनद ऋणदारिद्य्रनाशक ।। ६९-१०६ ।।
 
ग्रहराज नमस्तेऽस्तु सर्वकल्याणकारक ।।
प्रसादं कुरु देवेश सर्वकल्याणभाजन ।। ६९-१०७ ।।
 
देवदानवगंधर्वयक्षराक्षसपन्नगाः ।।
आप्नुवन्ति शिवं सर्वे सदा पूर्णमनोरथाः ।। ६९-१०८ ।।
 
आचिरादेव लोकेऽस्मिन्यस्याराधनतो जनाः ।।
प्राप्नुवन्ति सुखं तस्मै नमो धरणिसूनवे ।। ६९-१०९ ।।
 
यो वक्रगतिमापन्नो नृणां दुःखं प्रयच्छति ।।
पूजितः सुखसौभाग्यं तस्मै क्ष्मासूनवे नमः ।। ६९०-११० ।।
 
नभसि द्योतमानाय सर्वकल्याणहेतवे ।।
मङ्गलाय नमस्तुभ्यं धनसंतानहेतवे ।। ६९-१११ ।।
 
प्रसादं कुरु मे भौममंगलप्रद मंगल ।।
मेषवाहन रुद्रात्मन्देहि पुत्रान्धनं यशः ।। ६९-११२ ।।
 
एवं स्तुत्वा प्रणम्याथ विसृज्य धरणीसुतम् ।।
यथाशक्त्या प्रदाय स्वं गृह्णीयाद्ब्रणाशिषः ।। ६९-११३ ।।
 
गुरवे दक्षिणां दत्त्वा भुञ्जीयात्तन्निवेदितम् ।। ६९-११४ ।।
 
एवमावत्सरं कुर्यात्प्रतिमंगलवासरम् ।।
तिलैर्होमं विधायाथ शतार्द्धं भोजयोद्द्विजान् ।। ६९-११५ ।।
 
भौममूर्तिं स्वर्णमयीमाचार्याय समर्पयेत् ।।
मंडलस्थे घटेऽभ्यर्च्येत्सुतसौभाग्यसिद्धये ।। ६९-११६ ।।
 
एवं व्रतपरा नारी प्राप्नुयात्सुभगान्सुतान् ।।
ऋणनाशाय वित्तार्थं व्रतं कुर्यात्पुमानपि ।। ६९-११७ ।।
 
ब्राह्मणः प्रजपेन्मन्त्रंमग्निर्मूर्द्धेति वैदिकम् ।।
अंगारकस्य गायत्रीं वक्ष्ये यजनसिद्धये ।। ६९-११८ ।।
 
अंगारकाय शब्दांते विद्महे पदमीरयेत् ।।
शक्तिहस्ताय वर्णांते धीमहीति समुञ्चरेत् ।। ६९-११९ ।।
 
तन्नो भौमः प्रचोवर्णान्दयांदिति च संवदेत् ।।
भौमस्यैषा तु गायत्री जप्तुः सर्वेष्टसिद्धिदा ।। ६९-१२० ।।
 
भौमोपासनमेतद्धि बुधमन्त्रमथोच्यते ।।
फांतः कर्णेंदुसंयुक्तो बुधो ङेंते हदंतिमः ।। ६९-१२१ ।।
 
रसाणों बुधमन्त्रोऽयं मुनिब्रह्मास्य कीर्तितः ।।
पंक्तिश्छैदो देवता तु बुधः सर्वेष्टदो नृणाम् ।। ६९-१२२ ।।
 
आद्यं बीजं नमः शक्तिर्विनियोगोऽखिलाप्तये ।।
वंदे बुधं सदा भक्त्या पीताम्बरविभूषणम् ।। ६९-१२३ ।।
 
जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् ।।
ध्यात्वेवं प्रजपेसहस्रं विजितेंद्रियः ।। ६९-१२४ ।।
 
दशांशं जुहुयादाज्यैः पीठे पूर्वोदितेऽर्चयेत् ।।
अङ्गमातृदिशापालहेतिभिर्बुधमर्चयेत् ।। ६९-१२५ ।।
 
एवं सिद्धे मनौ मंत्री साधयेत्स्वमनोरथान् ।।
सहस्रं प्रजपेन्मंत्रं नित्यं दशदिनावधि ।। ६९-१२६ ।।
 
तस्याशु ग्रहजा पीडा नश्यत्येव न संशयः ।।
बुधस्याराधनं प्रोक्तं गुरोराराधनं श्रृणु ।। ६९-१२७ ।।
 
बृंहस्पतिपदं ङेंऽतं सेंद्वाद्यर्णाघमंडितम् ।।
नमोंतो वसुवर्णोऽयं मुनिर्ब्रह्मास्य संमतः ।। ६९-१२८ ।।
 
छन्दोऽनुष्टुप्सुराचार्यो देवता बीजमादिमम् ।।
हृच्छक्तिर्दीर्घवह्नींदुयुगलेनांगकल्पना ।। ६९-१२९ ।।
 
न्यस्तवामकरं राशौ रत्नानां दक्षिणात्करात् ।।
किरंतं पीतपुष्पालंकारालेपांशुकार्चितम् ।। ६९-१३० ।।
 
सर्वविद्यानिधिं देवगुरुं स्वर्णद्युतिं स्मरेत् ।।
लक्षं जपो दशांशेन घृतेनान्नेन वा हुनेत् ।। ६९-१३१ ।।
 
धर्मादिपीठे प्रयजेदंगदिक्पालहेतिभिः ।।
एवं सिद्धे मनौ मंत्री साधयेदिष्टमात्मनः ।। ६९-१३२ ।।
 
विपरोगादिपीडासु कलहे स्वजनोद्भवे ।।
पिप्पलोत्थसमिद्भिश्च जुहुयात्तन्निवृत्तये ।। ६९-१३३ ।।
 
हुत्वा दिनत्रयं मन्त्री निशापुष्पैर्घृतप्लुतैः ।।
स विंशतिशतं शीघ्रं वासांसि लभते महीम् ।। ६९-१३४ ।।
 
गुरोराराधनं प्रोक्तं श्रृणु शुक्रस्य सांप्रतम् ।।
वस्रं मे देहि शुक्राय ठद्वयांतो ध्रुवादिकः ।। ६९-१३५ ।।
 
रुद्रार्णोऽयं मनुर्ब्रह्मा मुनिश्छन्दो विराहुत ।।
दैत्येज्यो देवता बीजं ध्रुवः शक्तिर्वसुप्रिया ।। ६९-१३६ ।।
 
भूनेत्र चन्द्रनेत्राग्निनेत्रार्णैः स्यात्षडंगकम् ।।
शुक्लांबरालेपभूषं करेण ददतं धनम् ।। ६९-१३७ ।।
 
वामेन शुक्रं व्याख्यानमुद्रादोषं स्मरेत्सुधीः ।।
अयुतं प्रजपेन्मन्त्रं दशांशं जुहुयाद् घृतैः ।। ६९-१३८ ।।
 
धर्मादिपीठे प्रयजेदंगेंद्रादितदायुधैः ।।
श्वेतपुष्पैः सुगंधैश्च जुहुयाद् भृगुवासरे ।। ६९-१३९ ।।
 
एकविंशतिवारं यो लभतेसोंऽशुकं मणीन् ।।
मनवोऽमो सदा गोप्या न देया यस्य कस्यचित् ।। ६९-१४० ।।
 
भक्तियुक्ताय शिष्याय देया वा निजसूनवे ।। ६९-१४१ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे मन्त्रविधाननिरूपणं नामैकोनसप्ततितमोऽध्यायः ।।
 
</poem>