"ऋग्वेदः सूक्तं १०.१११" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
मनीषिणः पर भरध्वं मनीषां यथा-यथा मतयःसन्ति नर्णाम |
इन्द्रं सत्यैरेरयामा कर्तेभिः स हिवीरो गिर्वणस्युर्विदानः ||
रतस्य हि सदसो धीतिरद्यौत सं गार्ष्टेयो वर्षभोगोभिरानट |
उदतिष्ठत तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ||
इन्द्रः किल शरुत्या अस्य वेद स हि जिष्णुः पथिक्र्त्सूर्याय |
आन मेनां कर्ण्वन्नच्युतो भुवद गोः पतिर्दिवः सनजा अप्रतीतः ||
 
इन्द्रो मह्ना महतो अर्णवस्य वरतामिनादङगिरोभिर्ग्र्णानः |
पुरूणि चिन नि तताना रजांसि दाधार योधरुणं सत्यताता ||
इन्द्रो दिवः परतिमानं पर्थिव्या विश्वा वेद सवना हन्तिशुष्णम |
महीं चिद दयामातनोत सूर्येण चास्कम्भ चित्कम्भनेन सकभीयान ||
वज्रेण हि वर्त्रहा वर्त्रमस्तरदेवस्य शूशुवानस्यमायाः |
वि धर्ष्णो अत्र धर्षता जघन्थाथाभवोमघवन बाह्वोजाः ||
 
सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन |
आ यन नक्षत्रं दद्र्शे दिवो न पुनर्यतो नकिरद्धा नु वेद ||
दूरं किल परथमा जग्मुरासामिन्द्रस्य याः परसवेसस्रुरापः |
कव सविदग्रं कव बुध्न आसामापोमध्यं कव वो नूनमन्तः ||
सर्जः सिन्धून्रहिना जग्रसानानादिदेताः पर विविज्रेजवेन |
मुमुक्षमाणा उत या मुमुच्रे.अधेदेता नरमन्ते नितिक्ताः ||
 
सध्रीचीः सिन्धुमुशतीरिवायन सनाज्जार आरितःपूर्भिदासाम |
अस्तमा ते पार्थिवा वसून्यस्मे जग्मुःसून्र्ता इन्द्र पूर्वीः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१११" इत्यस्माद् प्रतिप्राप्तम्