"विष्णुपुराणम्/प्रथमांशः/अध्यायः ८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
पराशर उवाच ।
कथितस्तामसः सर्गो ब्रह्मणस्ते महामुने
रुद्रसर्ग प्रवक्ष्यामि तन्मे निगदतः श्वृगु ।। १ ।।
 
कल्पादावात्मनस्तुल्य सुतं प्रध्यायतस्ततः ।
प्रादुरासीत् प्रभोरङ्क कुमारो नीललोहितः ।।२ ।।
 
रुदन् वै सुस्वरं सोऽथ द्रवंश्च द्रिजसतम ।
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ।। ३ ।।
 
नाम देहीति तं सोऽथ प्रत्युवाच प्रजापतिम् ।
रुद्रस्त्वं देव नाम्नासि मा रोदीर्धैर्य मावह ।। ४ ।।
 
एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ।
ततोऽन्यानि तदौ तस्मै सप्त नामानि वै प्रभुः ।
 
स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च वै प्रभुः ।। ५ ।।
 
भवं सर्व्व महेशानं तथा पशुपतिं द्रिज ।
भममुग्रं महादेवं उवाच स पितामहः ।। ६ ।।
 
चक्र नामान्यथ तानि स्थानान्येषां चकार सः ।
सूर्य्यो जलं मही वह्निर्वायुराकाशमेव च ।
दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ।। ७ ।।
 
सुवर्चला तथैवोमा सुकेशी चापरा शिवा ।
स्वाहा दिशस्तथा दीक्षा रोहणी च यथाक्रमम् ।। ८ ।।
 
सूर्य्यदीनां नरश्वेष्ठ रुद्राद्य नैमिभिः सह ।
पल्यः स्मृता महाभाग तदपत्यानि मे श्वृणु ।
येषां सूतिप्रसूतैर्वा इदमापूरितं जगत् ।। ९ ।।
 
शनैश्वरस्तथा शुक्रो लोहिताङ्गो मनोजवः ।
स्कन्दः खर्गोऽथ सन्तानो बुधश्वानुक्रमात् सुताः ।। १० ।।
 
एवम्प्रकारो रुद्रोऽसौ सतीं भार्य्यामविन्दत ।
दक्षकोपाज्व तत्याज सा सती स्वं कलेवरम् ।। ११ ।।
 
हिमवद्दु हिता साभून्मेनायां द्रिजसतम ।
उपयेमे पुनश्वोमामनन्यां भगवात् भवः ।। १२ ।।
 
देवौ धातृविधातारौ भृगोः ख्यातिरसूयत ।
श्वियञ्च देवदेवस्य पली नारायणस्य या ।। १३ ।।
 
मैत्रेय उवाच ।
क्षीराब्धौ श्रीः समुत्पन्ना श्रू यतेऽमृतमन्थने ।
भृगोः ख्यात्यां समुत्पन्नेत्येतदाह कथं भवान् ।। १४ ।।
 
पराशर उवाच ।
नित्यैव सा जगन्माता बिष्णोः श्रीरनपायिनी ।
यथा सर्वगतो विष्णुस्तथैवेयं द्रिजोत्तम ।। १५ ।।
 
अर्थो विष्णुरिय वाणी नीतिरेषा नयो हरिः ।
बोधो विष्णुरियं बुद्धिर्धम्मोऽसौ सतक्रिया त्वियम् ।। १६ ।।
 
स्त्रष्टा विश्णुंरियं सृष्टिः श्रीर्भूमिर्भूधरो हरिः ।
सन्तोषो भगवान् लक्ष्मीस्तुष्टिर्मैत्रेय शाश्वती ।। १७ ।।
 
इच्छा श्रीर्भगवान् कामो यज्ञोऽसौ दक्षिणा तुसा ।
आज्याहुतिरसौ देवी पुरोडाशो जनार्द्द नः ।। १८ ।।
 
पलीशाला मुने लक्ष्मीः प्राग्वंशो मधुसूदनः ।
चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान् कुशः ।।१९ ।।
 
सामखरूपी भगवानुदगीतिः कमलालया।
चितिर्लक्ष्मीर्जगन्नाथो वासुदेवो हुताशनः ।। २० ।।
 
शङ्गरो भगवाञ्छौरिर्भूतिर्गौरी द्रिजोत्तम ।
मैत्रेय कैशवः सूर्य्यस्ततूप्रभा कमालालया ।। २१ ।।
 
विष्णुः पितृगणः पझा स्वधा शाश्वततुष्टिदा ।
द्यौः श्रीः सर्व्वात्मको विष्णुरवकाशोऽतिविस्तरः ।। २२ ।।
 
शशाङ्कः श्रीधरः कान्तिः श्रीस्तस्थैवानपायिनी ।
धृतिर्सक्ष्मीर्जगज्वेष्टा वायुः सर्व्वन्नगो हरिः ।। २३ ।।
 
जलधिर्द्रिज गोविन्दस्तद्रलो श्रीर्महामते ।
लक्ष्मीस्वरूपमिन्द्राणी देवन्द्रो मधुसूदनः ।। २४ ।।
 
यमश्वक्रधरः साक्षादू धूमोर्णा कमलालया ।
ऋद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः ।। २५ ।।
 
गौरी लक्ष्मीर्महाभागा केशवो वरुणः स्वयम् ।
श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ।। २६ ।।
 
अवष्टम्भो गदापाणिः शक्तिर्लक्ष्मीर्द्रिजोत्तम ।
काष्ठा लक्ष्मीर्निमेषोऽसौ मुहूर्त्तोऽसौ कला तु सा ।। २७ ।।
 
ज्योत्स्ना लक्ष्मीः प्रदीपोऽसौ सर्व्वः सर्व्वेश्वरो हरिः ।
लताभूता जगनामाता श्रीविंष्णुर्द्रुमसंस्थितः ।। २८ ।।
 
विभावरी श्रीर्दिवसो देवश्चक्रगदाधरः ।
वरप्रदो वरोविष्णर्वधूः पझवनालया ।। २९ ।।
 
नदस्वरूपी भगवाञ्छोर्नदीरूपसंस्थितिः ।
ध्वजश्च पुण्डरीकाक्षः पताका कमालालया ।। ३० ।।
 
तृष्णालक्ष्मीर्जगत्स्वामी लोभो नारायणः परः ।
रति-रागौ च धर्मज्ञ लक्ष्मीर्गोविन्द एव च ।। ३१ ।।
 
किञ्चातिबहुनोक्तन संक्षेपेणेदमुच्यते ।
देवतिर्य्यङूमनुष्यादौ पुंनाम्नि भगवान् हरिः ।
स्त्रोनाम्नि लक्ष्मीर्मैत्रेय नानयोर्बिद्यते परम् ।। ३२ ।।
 
</poem>