"ऋग्वेदः सूक्तं १०.११२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
इन्द्र पिब परतिकामं सुतस्य परातःसावस्तव हिपूर्वपीतिः |
हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष टेवीर्या पर बरवाम ||
यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि |
तूयमा ते हरयः पर दरवन्तु येभिर्यासि वर्षभिर्मन्दमानः ||
हरित्वता वर्चसा सूर्यस्य शरेष्ठै रूपैस्तन्वंस्पर्शयस्व |
अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनोमादयस्वा निषद्य ||
 
यस्य तयत ते महिमानं मदेष्विमे मही रोदसीनाविविक्ताम |
तदोक आ हरिभिरिन्द्र युक्तैः परियेभिर्याहि परियमन्नमछ ||
यस्य शश्वत पपिवानिन्द्र शत्रूननानुक्र्त्या रण्याचकर्थ |
स ते पुरन्धिं तविषीमियर्ति स ते मदायसुत इन्द्र सोमः ||
इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो |
पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्तिदेवाः ||
 
वि हि तवामिन्द्र पुरुधा जनासो हितप्रयसो वर्षभह्वयन्ते |
अस्माकं ते मधुमत्तमानीमा भुवन सवना तेषुहर्य ||
पर त इन्द्र पूर्व्याणि पर नूनं वीर्या वोचं परथमाक्र्तानि |
सतीनमन्युरश्रथायो अद्रिं सुवेदनामक्र्णोर्ब्रह्मणे गाम ||
नि षु सीद गणपते गणेषु तवामाहुर्विप्रतमंकवीनाम |
न रते तवत करियते किं चनारे महामर्कंमघवञ्चित्रमर्च ||
 
अभिख्या नो मघवन नाधमानान सखे बोधि वसुपतेसखीनाम |
रणं कर्धि रणक्र्त सत्यशुष्माभक्ते चिदाभजा राये अस्मान ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११२" इत्यस्माद् प्रतिप्राप्तम्