"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
क्रोष्टुश्व यदुपुत्रस्यात्मजो वृजिनीवान् । ततश्व स्वाहिः, ततो रुषद्रुः, रुषद्रोश्वित्ररथः, तत्तनयः शशविन्दुश्वतुर्द्दशमहारत्रश्वक्रवर्त्त्यभवत् ।। 4-12-1 ।।
 
तस्य च शतसहस्त्रं पत्रीनामभवत् । दशलक्ष सह्खयाश्व पुत्राः । तेषाञ्च पृथुयशाः, पृथकर्म्मा, पृथुजयः, पृथुदानः, पृथुकीर्त्तिः, पृथुश्ववाः, षटू पुत्राः प्रधानाः । पृथुश्ववसः पुत्रस्तमः, तस्मादुशनाः । यो वाजिमेधानां शतमा जहार । तस्य च शितेषुर्नाम पुत्रोऽभूत्, तस्यापि रुक्मवचः, ततः | परावृत्, परावृतो रुकमेषु-पृथुरुक्म-ज्यामघ-पालित-हरित-संज्ञाः पञ्चात्मजा
बभूवुः । अत्राद्यापि ज्यामघस्य श्लोको गीयते ।। 4-12-2 ।।
 
भार्य्यावश्यास्तु ये केचिदू भविष्यन्त्यथवा मृताः ।
तेषान्तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ।।
अपुत्रा तस्य सा पत्री शैव्या नाम तथाप्यसौ ।
अपत्यकामोऽपि भयान्नान्यां भार्य्यामविन्दत ।।
स त्वैकदातिप्रभूत-तुरग-सम्मर्द्देनातिदारुणो महाहवे युध्यमानः
सकलमेवारातिचक्रमजयत् । तज्वारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोषं स्वमधिष्ठ परित्यज्य दिशः प्रविद्रुतम् ।। 4-12-3 ।।
 
तस्मिश्व विद्रुतेऽतित्रासाल्लोलायतलोचनयुगलं त्राहि तात भ्रात रित्याकुलविलापविधुरं राजकन्या रत्रमद्राक्षीत् ।। 4-12-4 ।।
 
तद्दर्शनाज्व तस्यामनुरागानुगतान्तरात्मा स भूपोऽ चिन्तयत् ।। 4-12-5 ।।
 
साध्विदं ममापत्यविरहितस्य बन्ध्याभर्त्तुः साम्प्रतं विधिनापत्यकारणां कन्यारत्रमुपपादितम्, तदेतत् समुदूहामि । अथ चैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ।। 4-12-6 ।।
तथैव देव्याहमनुज्ञातः समुदूक्ष्यामीति । अथैनां रथमारोप्य स्वनगरमागच्छत् ।। 4-12-7 ।।
 
विजयिनञ्च राजानमशेषणौरभृत्यपरिजनामात्य समवेता शैव्या द्रष्टुम धिष्ठानद्रारमागता ।। 4-12-8 ।।
 
सा च अवलोक्य राज्ञः सव्यपार्श्वर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधर पल्लवा राजानमवोचत्--अतिचपलचित्तात्र स्यन्दने केयमारोपिता इति ।
असावप्यनालोचितोत्तरवचनोऽतिभयात् तामाह--स्नुषा ममेयमिति ।। 4-12-9 ।।
 
नाहं प्रसूता पुत्रण नान्या पत्न्यभवत् तव ।
स्नुषासम्बन्धवाच्यैषा कतमेन सुतेन ते ।। 4-12-10 ।।
 
इत्यात्मेर्ष्याकोप-कलुषित-वचनमुषितविवेकतया दुरुक्तपरिहारार्थमिदमव नी पतिराह--।। 4-12-11 ।।
 
यस्ते जनिष्यत्यात्मदजः,तस्येयमनैगतमेव भार्य्या निरूपिता । इत्या कर्ण्योद्भूतमृदुहासा तथेत्याह प्रविवेश च राज्ञा सहाधिष्ठानमिति ।। 4-12-12 ।।
 
अनन्तरञ्चातिशुद्धलग्रहोरांशकावयवोक्त-कृतपुत्र जन्मालापगुणाद वयसः
परिणाममुपगतापि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ।। 4-12-13 ।।
 
कालेन च पुत्रमजीजनत् । तस्य च विदर्भ इति पिता नाम चक्र ।
स च तां स्नुषामुपयेमे ।। 4-12-14 ।।
 
तस्याञ्चासौ क्रथ-कौशिकसंज्ञौ पुत्रावजनयत् । पुनश्व तृतीयं रोमपादसज्ञ कुमारमजीजनत् । रोम पादादू बभ्रुः, बभ्रोः पुत्रो धृतिः । कौशिकस्यापि चेदिः पुत्रोऽभूत्, यस्य सन्ततौ चैद्या भूपालाः । क्रथस्य स्नुषापुत्रस्य पुत्रः कुन्तिरभवत् ।। 4-12-15 ।।
 
कुन्तेर्वृष्णिः, वृष्णोर्निर्वृतिः, निवृतेर्दशार्हः ततश्व व्योमा, तस्मादपि जीमूतः, तस्यापि वंशकृतिः, ततो भीमरथः, तस्मादू नवरथः, ततश्व दशरथः, तस्य शकुनिः, तत्तनयः करम्भिः, करम्भेर्देवरातोऽभवत् । तस्माद
देवक्षत्त्रः तस्य मधुः, मधोरनवरथः, अनवरथात् कुरुवत्सः, ततश्वा नुरथः, ततः पुरुहोत्रो जज्ञ । ततश्व अंशः, ततश्व सत्वतः, सत्वतादेते सात्वताः ।। 4-12-16 ।।
 
</poem>