"ऋग्वेदः सूक्तं १०.११२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
इन्द्र पिब परतिकामं सुतस्य परातःसावस्तव हिपूर्वपीतिः ।
हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष टेवीर्या पर बरवाम ॥
Line २२ ⟶ २६:
अभिख्या नो मघवन नाधमानान सखे बोधि वसुपतेसखीनाम ।
रणं कर्धि रणक्र्त सत्यशुष्माभक्ते चिदाभजा राये अस्मान ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११२" इत्यस्माद् प्रतिप्राप्तम्