"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
द्रु ह्योस्तु तनयो बभ्रुः ।। ४-१७-१ ।।
ततः सेतुः, सेतुपुत्र आरद्रान् नाम, तदात्मजो गान्धारः, ततो धर्म्मः,
 
धर्म्मादू धृतः, धृतादू दुर्गमः, ततः प्रचेताः, प्रचेतसः पुत्रशतमधर्म्म बहुलानां म्लेच्छानामुदीच्यादीनामाधिपत्यमकरोत् ।। ४-१७०२ ।।
 
</poem>