"विष्णुपुराणम्/चतुर्थांशः/अध्यायः २२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते । बृहदूबलस्य पुत्रो बृहत्क्षणः ।। ४-२२-१ ।।
 
तस्मादू गुरुक्षेपः ततो वत्सः, वत्रूसाद वत्सव्यूहः, ततः प्रतिव्योमः, तस्यामः, तस्यापि दिवाकरः तस्माक्षू सहदेवः ।। ४-२२-२ ।।
 
ततो बृहदशः, तलूसूनुर्भानुरथः, तस्यापि सुप्रतीकः, तलो मरुदेवः, मरुदेवात् सुनक्षत्रः, तस्मात् किन्नरः, किन्नरादन्तरिक्षः, तस्मात् सुवणेः, ततश्वामित्र जित्, ततश्व बृहद्राजः, ब्रस्यापि धर्म्मो, धर्म्मिणः, कृतञ्जयः, कृत्रञ्जयादू रणञ्जयः, रणाञ्जयः, रणाञ्जयात् यञ्जयः, तस्मात् शाक्यः, शाक्यात शूद्धोदनः, तस्माद्
रातुलः, ततः प्रसेनजित्, ततश्व क्षुद्रकः, ततः कुण्डकः, तस्मादपि सुरथः, ततश्व सुमित्रोऽन्यः,--इत्येते चेक्ष्वाकवो बृहदू बलान्वयाः । अत्रानुवंशश्लोकः ।
इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं स संस्थां प्राप्स्यते कलौ ।। ४-२२-३ ।।
 
</poem>