"ऋग्वेदः सूक्तं १०.११२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्र पिब परतिकामंप्रतिकामं सुतस्य परातःसावस्तवप्रातःसावस्तव हिपूर्वपीतिःहि पूर्वपीतिः
हर्षस्व हन्तवे शूर शत्रूनुक्थेभिषशत्रूनुक्थेभिष्टे टेवीर्यावीर्या परप्र बरवामब्रवाम ॥१॥
यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि ।
तूयमा ते हरयः परप्र दरवन्तुद्रवन्तु येभिर्यासि वर्षभिर्मन्दमानःवृषभिर्मन्दमानः ॥२॥
हरित्वता वर्चसा सूर्यस्य शरेष्ठैश्रेष्ठै रूपैस्तन्वंस्पर्शयस्वरूपैस्तन्वं स्पर्शयस्व
अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनोमादयस्वासध्रीचीनो मादयस्वा निषद्य ॥३॥
यस्य तयत तेत्यत्ते महिमानं मदेष्विमे मही रोदसीनाविविक्तामरोदसी नाविविक्ताम्
 
तदोक आ हरिभिरिन्द्र युक्तैः परियेभिर्याहिप्रियेभिर्याहि परियमन्नमछप्रियमन्नमच्छ ॥४॥
यस्य तयत ते महिमानं मदेष्विमे मही रोदसीनाविविक्ताम ।
यस्य शश्वत्पपिवाँ इन्द्र शत्रूननानुकृत्या रण्या चकर्थ ।
तदोक आ हरिभिरिन्द्र युक्तैः परियेभिर्याहि परियमन्नमछ ॥
स ते पुरन्धिंपुरंधिं तविषीमियर्ति स ते मदायसुतमदाय सुत इन्द्र सोमः ॥५॥
यस्य शश्वत पपिवानिन्द्र शत्रूननानुक्र्त्या रण्याचकर्थ ।
स ते पुरन्धिं तविषीमियर्ति स ते मदायसुत इन्द्र सोमः ॥
इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो ।
पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्तिदेवाःइदभिहर्यन्ति देवाः ॥६॥
वि हि तवामिन्द्रत्वामिन्द्र पुरुधा जनासो हितप्रयसो वर्षभह्वयन्तेवृषभ ह्वयन्ते
 
अस्माकं ते मधुमत्तमानीमा भुवनभुवन्सवना सवनातेषु तेषुहर्यहर्य ॥७॥
वि हि तवामिन्द्र पुरुधा जनासो हितप्रयसो वर्षभह्वयन्ते ।
परप्र त इन्द्र पूर्व्याणि परप्र नूनं वीर्या वोचं परथमाक्र्तानिप्रथमा कृतानि
अस्माकं ते मधुमत्तमानीमा भुवन सवना तेषुहर्य ॥
सतीनमन्युरश्रथायो अद्रिं सुवेदनामक्र्णोर्ब्रह्मणेसुवेदनामकृणोर्ब्रह्मणे गामगाम् ॥८॥
पर त इन्द्र पूर्व्याणि पर नूनं वीर्या वोचं परथमाक्र्तानि ।
नि षु सीद गणपते गणेषु तवामाहुर्विप्रतमंकवीनामत्वामाहुर्विप्रतमं कवीनाम्
सतीनमन्युरश्रथायो अद्रिं सुवेदनामक्र्णोर्ब्रह्मणे गाम ॥
न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च ॥९॥
नि षु सीद गणपते गणेषु तवामाहुर्विप्रतमंकवीनाम ।
अभिख्या नो मघवन्नाधमानान्सखे बोधि वसुपते सखीनाम् ।
न रते तवत करियते किं चनारे महामर्कंमघवञ्चित्रमर्च ॥
रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान् ॥१०॥
 
अभिख्या नो मघवन नाधमानान सखे बोधि वसुपतेसखीनाम ।
रणं कर्धि रणक्र्त सत्यशुष्माभक्ते चिदाभजा राये अस्मान ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११२" इत्यस्माद् प्रतिप्राप्तम्