"ऋग्वेदः सूक्तं १०.८६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१३:
भद्रम् । भल । त्यस्यै । अभूत् । यस्याः । उदरम् । आमयत् । विश्वस्मात् । इन्द्रः । उत्ऽतरः ॥२३
 
इन्द्रविसृज्यमानमनेन' मन्त्रेण वृषाकपिराशास्ते । हे "भल इन्द्रेण विसृज्यमान शर । भलतिर्भेदनकर्मा । "पर्शुः "नाम मृगी । “ह इति पूरणः । "मानवी मनोर्दुहितेयं "विंशतिं विंशतिसंख्याकान् पुत्रान् "साकं सह "संसूवससूव अजीजनत् । "त्यस्यै तस्यै “भद्रं भजनीयं कल्याणम् "अभूत् भवतु । लोडर्थे लुङ। "यस्या "उदरमामयत् गर्भस्थैर्विंशतिभिः पुत्रैः पुष्टमासीत् । मम पिता “इन्द्रः “विश्वस्मात् "उत्तरः ॥ ॥ ४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८६" इत्यस्माद् प्रतिप्राप्तम्