"ऋग्वेदः सूक्तं १०.११४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
घर्मा समन्ता तरिव्र्तं वयापतुस्तयोर्जुष्टिम्मातरिश्वा जगाम ।
दिवस पयो दिधिषाणा अवेषन विदुर्देवाः सहसामानमर्कम ॥
Line २२ ⟶ २६:
भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासोस्थुः ।
शरमस्य दायं वि भजन्त्येभ्यो यदा यमो भवतिहर्म्ये हितः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११४" इत्यस्माद् प्रतिप्राप्तम्