"श्रीशिवशतकम्" इत्यस्य संस्करणे भेदः

<poem> प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ न... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथजगन्नाथनाथं नाथं सदानन्द भाजाम्सदानन्दभाजम्
भवद्भव्य भूतॆश्वरंभवद्भव्यभूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडॆशम्भुमीशानमीडे ॥ १ ॥
 
गलॆगले रुण्डमालं तनौ सर्पजालं महाकाल कालं गणॆशादिगणेशादि पालम् ।
जटाजूट गङ्गॊत्तरङ्गैगङ्गोत्तरङ्गै र्विशालं, शिवं शङ्करं शम्भु मीशानमीडॆशम्भुमीशानमीडे ॥ २॥
 
मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम् ।
अनादिं ह्यपारं महा मॊहमारंमहामोहमारं, शिवं शङ्करं शम्भु मीशानमीडॆशम्भुमीशानमीडे ॥ ३ ॥
 
वटाधॊवटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ।
गिरीशं गणॆशंगणेशं सुरॆशंसुरेशं महॆशंमहेशं, शिवं शङ्करं शम्भु मीशानमीडॆशम्भुमीशानमीडे ॥ ४ ॥
 
गिरीन्द्रात्मजा सङ्गृहीतार्धदॆहं गिरौ संस्थितं सर्वदापन्न गॆहम्गेहम्
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानंब्रह्मादिभिर्वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडॆशम्भुमीशानमीडे ॥ ५ ॥
 
कपालं त्रिशूलं कराभ्यां दधानं पदाम्भॊजपदाम्भोज नम्राय कामं ददानम् ।
बलीवर्धमानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडॆशम्भुमीशानमीडे ॥ ६ ॥
 
शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनॆत्रंत्रिनेत्रं पवित्रं धनॆशस्यधनेशस्य मित्रम् ।
अपर्णा कलत्रंअपर्णाकलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडॆशम्भुमीशानमीडे ॥ ७ ॥
 
हरं सर्पहारं चिता भूविहारं भवं वॆदसारंवेदसारं सदा निर्विकारं।
श्मशानॆ वसन्तं मनॊजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडॆशम्भुमीशानमीडे ॥ ८ ॥
 
स्वयं यः प्रभातॆप्रभाते नरश्शूल पाणॆपाने पठॆत्पठेत् स्तॊत्ररत्नंस्तोत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मॊक्षंमोक्षं प्रयाति ॥ ९॥
 
</poem>
"https://sa.wikisource.org/wiki/श्रीशिवशतकम्" इत्यस्माद् प्रतिप्राप्तम्