"ऋग्वेदः सूक्तं १०.११४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
घर्मा समन्ता तरिव्र्तंत्रिवृतं वयापतुस्तयोर्जुष्टिम्मातरिश्वाव्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम ।
दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम् ॥१॥
दिवस पयो दिधिषाणा अवेषन विदुर्देवाः सहसामानमर्कम ॥
तिस्रो देष्ट्राय निरतीरुपासतेनिरृतीरुपासते दीर्घश्रुतो वि हिजानन्तिहि जानन्ति वह्नयः ।
तासां नि चिक्युः कवयो निदानम्परेषुनिदानं परेषु या गुह्येषु वरतेषुव्रतेषु ॥२॥
चतुष्कपर्दा युवतिः सुपेशा घर्तप्रतीकाघृतप्रतीका वयुनानि वस्ते ।
तस्यां सुपर्णा वर्षणावृषणा नि षेदतुर्यत्र देवा दधिरेभागधेयमदधिरे भागधेयम् ॥३॥
एकः सुपर्णः स समुद्रमा विवेषविवेश स इदं विश्वम्भुवनंविश्वं भुवनं वि चष्टे ।
तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥४॥
सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधाकल्पयन्तिबहुधा कल्पयन्ति
छन्दांसि च दधतो अध्वरेषु गरहानग्रहान्सोमस्य सोमस्यमिमतेमिमते दवादशद्वादश ॥५॥
षट्त्रिंशांश्चषट्त्रिंशाँश्च चतुरः कल्पयन्तश्छन्दांसि चदधत आद्वादशमदधत आद्वादशम्
यज्ञं विमाय कवयो मनीषर्क्सामाभ्यांमनीष परऋक्सामाभ्यां प्र रथं वर्तयन्ति ॥६॥
चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा परप्र णयन्तिसप्तणयन्ति सप्त
आप्नानं तीर्थं क इह परप्र वोचदवोचद्येन येनपथा पथाप्रपिबन्तेप्रपिबन्ते सुतस्य ॥७॥
सहस्रधा पञ्चदशान्युक्था यावद्द्यावापृथिवी तावदित्तत् ।
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाकवाक् ॥८॥
कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां परतिवाचंप्रति वाचं पपाद ।
कमृत्विजामष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥९॥
भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासोस्थुःयुक्तासो अस्थुः
शरमस्यश्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवतिहर्म्येभवति हर्म्ये हितः ॥१०॥
 
एकः सुपर्णः स समुद्रमा विवेष स इदं विश्वम्भुवनं वि चष्टे ।
तं पाकेन मनसापश्यमन्तितस्तम्माता रेळि स उ रेळि मातरम ॥
सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधाकल्पयन्ति ।
छन्दांसि च दधतो अध्वरेषु गरहान सोमस्यमिमते दवादश ॥
षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि चदधत आद्वादशम ।
यज्ञं विमाय कवयो मनीषर्क्सामाभ्यां पर रथं वर्तयन्ति ॥
 
चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा पर णयन्तिसप्त ।
आप्नानं तीर्थं क इह पर वोचद येन पथाप्रपिबन्ते सुतस्य ॥
सहस्रधा पञ्चदशान्युक्था यावद दयावाप्र्थिवीतावदित तत ।
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक ॥
कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां परतिवाचं पपाद ।
कं रत्विजामष्टमं शूरमाहुर्हरीिन्द्रस्य नि चिकाय कः सवित ॥
 
भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासोस्थुः ।
शरमस्य दायं वि भजन्त्येभ्यो यदा यमो भवतिहर्म्ये हितः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११४" इत्यस्माद् प्रतिप्राप्तम्