"ऋग्वेदः सूक्तं १०.११६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
पिबा सोमं महत इन्द्रियाय पिबा वर्त्राय हन्तवेशविष्ठ |
पिब राये शवसे हूयमानः पिब मध्वस्त्र्पदिन्द्रा वर्षस्व ॥
अस्य पिब कषुमतः परस्थितस्येन्द्र सोमस्य वरमासुतश्य |
सवस्तिदा मनसा मादयस्वार्वाचीनो रेवतेसौभगाय ॥
ममत्तु तवा दिव्यः सोम इन्द्र ममत्तु यः सूयतेपार्थिवेषु |
ममत्तु येन वरिवश्चकर्थ ममत्तु येननिरिणासि शत्रून ॥
 
आ दविबर्हा अमिनो यात्विन्द्रो वर्षा हरिभ्यां परिषिक्तमन्धः |
गव्या सुतस्य परभ्र्तस्य मध्वः सत्रा खेदामरुशहा वर्षस्व ॥
नि तिग्मानि भराशयन भराश्यान्यव सथिरा तनुहियातुजूनाम |
उग्राय ते सहो बलं ददामि परतीत्याशत्रून विगदेषु वर्श्च ॥
वयर्य इन्द्र तनुहि शरवांस्योज सथिरेव धन्वनोऽभिमातीः |
अस्मद्र्यग वाव्र्धानः सहोभिरनिभ्र्ष्टस्तन्वं वाव्र्धस्व ॥
 
इदं हविर्मघवन तुभ्यं रातं परति सम्राळ अह्र्णानोग्र्भाय |
तुभ्यं सुतो मघवन तुभ्यं पक्वो.अद्धीन्द्र पिबच परस्थितस्य ॥
अद्धीदिन्द्र परस्थितेमा हवींषि चनो दधिष्व पचतोतसोमम |
परयस्वन्तः परति हर्यामसि तवा सत्याः सन्तुयजमानस्य कामाः ॥
परेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव परेरयंनावमर्कैः |
अया इव परि चरन्ति देवा ये अस्मभ्यन्धनदा उद्भिदश्च ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११६" इत्यस्माद् प्रतिप्राप्तम्