"मार्कण्डेयपुराणम्/अध्यायः ०८१-०८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५८:
; भगवानुवाच
 
भवनेतामद्यभवेतामद्य मे तुष्टौ मम वध्यावुभावपि ।<br>
किमन्येन वरेणात्र एतावद्धि वृतं मम॥८१.७४॥<br>
 
पङ्क्तिः २६५:
 
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ।<br>
विलोक्यविलोक्यं ताभ्यां गदितो भगवान् कमलेक्षणः॥८१.७५॥<br>
 
आवां जहि न यत्रोर्वोयत्रोर्वी सलिलेन परिप्लुता ।<br>
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः॥८१.७६॥<br>
 
पङ्क्तिः २९२:
 
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।<br>
जित्वा च सकलान् देवानिन्द्रोऽबून्महिषासुरः॥८२देवानिन्द्रोऽभून्महिषासुरः॥८२.२॥<br>
 
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।<br>
पङ्क्तिः ३३३:
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः॥८२.१४॥<br>
 
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योर्ऽकतेजसातदङ्गुल्योऽर्कतेजसा ।<br>
वसूनाञ्च कराङ्गुल्यः कौबेरेण च नासिका॥८२.१५॥<br>
 
पङ्क्तिः ५११:
; ऋषिरुवाच
 
निहन्यमानं तत्सैन्यमवलाक्यतत्सैन्यमवलोक्य महासुरः ।<br>
सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम्॥८३.१॥<br>
 
पङ्क्तिः ६६०:
; ऋषिरुवाच
 
ततः सुरगणाः सर्वे देव्या हन्द्रपुरोगमाःइन्द्रपुरोगमाः ।<br>
स्तुतिमारेभिरे कर्तुं निहते महिषासुरे॥८४.१॥<br>
 
शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन् दुरात्मनि सुरारिबले च देव्या ।<br>
तां तुष्टुबुःतुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः॥८४.२॥<br>
 
पङ्क्तिः ६९७:
 
यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रियातिप्रयान्ति सकलेषु मखेषु देवि ।<br>
स्वाहासि वै पितृगणस्य च तृप्तिहेतुर्
उच्चार्यसे त्वमत एव जनैः स्वधा च॥८४.८॥<br>
पङ्क्तिः ७२४:
उद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।<br>
प्राणान्मुमोच महीषस्तदतीव चित्रं
कैर्जोव्यतेकैर्जीव्यते हि कुपितान्तकदर्शनेन॥८४.१३॥<br>
 
देवि प्रसीद परमा भवती भवाय
पङ्क्तिः ७४३:
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।<br>
दारिद्रयदुः खभयहारिणिदारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्ऽऽद्रचित्ता॥८४सदाऽऽर्द्रचित्ता॥८४.१७॥<br>
 
एभिर्हतैर्जगदुपैति सुखं तथैते