"महाभारतम्-03-आरण्यकपर्व-201" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३७:
तमहं रथं प्राशंसमथ राजाब्रवीद्भगवता रथः प्रशस्तः । एष भगवतो रथ इति ।। १४ ।।
 
अथ कदाचित् पुनरप्यहमुपस्थितः पुनरेव च रथप्रयोजनमासीत् । सम्यगयमेष भगवत इत्येवं राजाब्रवीदिति पुनरेव तृतीयं स्वस्तिवाचनं समभावयमथ राजा ब्राह्मणानां दर्शयन् मामभि प्रेक्ष्याब्रवीत् । अथो भगवता पुष्परथस्य स्वस्ति- वाचनानि सुष्ठु सम्भावितानि एतेन द्रोहवचनेनावतरेत् ।। १५ ।
 
अथैकेन यातव्यं स्यात् कोऽवतरेत् पुनर्नारद आह शिबिर्यायादहमवतरेयमत्र किं कारण- मित्यब्रवीत् । असावहं शिबिना समो नास्मि यतो ब्राह्मणः कश्चिदेनमब्रवीत् ।। १६ ।।
शिबे अन्नार्थ्यस्मीति तमब्रवीच्छिविः किं क्रियतामाज्ञापयतु भवानिति ।। १७ ।।
 
अथैनं ब्राह्मणोऽब्रवीद् य एष ते पुत्रो बृहद्गर्भो नाम एष प्रमातव्य इति तमेनं संस्कुरु अन्नं चोप- पादय ततोऽहं प्रतीक्ष्य इति । ततः पुत्रं प्रमाथ्य संस्कत्य विधिना साधयित्वा पाश्यामर्पयित्वा शिरसा प्रतिगृह्य ब्राह्मणममृगयत् ।। १८ ।।
 
अथास्य मृगयमाणस्य कश्चिदाचष्ट एव ते ब्राह्मणो नगरं प्रविश्य दहति ते गृहं कोशागारमायुधागारं स्त्र्यगारमश्वशालां हस्तिशालां च क्रुद्ध इति।।१९।।
 
अथ शिबिस्तथैवाविकृतमुखवर्णो नगरं प्रविश्य ब्राह्मणं तमब्रवीत् सिद्धं भगवन्नन्नमिति ब्राह्मणो न किंचिद्व्याजहार विस्मयादधोमुखश्चासीत् ।। २० ।।
 
ततः प्रासादयद् ब्राह्मणं भगवन् भुज्यतामिति । मुहूर्तादुद्वीक्ष्य शिबिमब्रवीत्।।२१।।
 
त्वमेवैतदशानेति तत्राह तथेति शिबिस्तथैवा- विमना महित्वा कपालमभ्युद्धार्य भोक्तुमैच्छत् ।। २२ ।।
 
अथास्य ब्राह्मणो हस्तमगृह्णात् । अब्रवीच्चैनं जितक्रोधोऽसि न ते किञ्चिदपरित्याज्यं ब्राह्मणार्थे ब्राह्मणोऽपि तं महाभागं सभाजयत्।।२३।।
 
स ह्युद्वीक्षमाणः पुत्रमपश्यदग्रे तिष्ठन्तं देव- कुमारमिव पुण्यगन्धान्वितमलङ्कृतं सर्वं च तमर्थं विधाय ब्राह्मणोऽन्तरधीयत ।। २४ ।।
 
तस्य राजर्षेर्विधाता तेनैव वेषेण परीक्षार्थमागत इति तस्मिन्नन्तर्हिते अमात्या राजानमूचुः । किं प्रेप्सुना भवता इदमेवं जानता कृतमिति ।। २५ ।।
शिबिरुवाच
 
नैवाहमेतद् यशसे ददानि
न चार्थहेतोर्न च भोगतृष्णया ।
पापैरनासेवित एष मार्ग
इत्येवमेतत् सकलं करोमि ।। २६ ।।
 
सद्भिः सदाध्यासितं तु प्रशस्तं
तस्मात् प्रशस्तं श्रयते मतिर्मे ।
एतन्महाभाग्यवरं शिबेस्तु
तस्मादहं वेद यथावदेतत् ।। २७ ।।
 
इति श्रीमहाभारते वनपर्वणि मार्कण्डेयसमास्यापर्वणि राजन्यमहाभाग्ये शिबिचरिते अष्टनवत्यधिकशततमोऽध्यायः ।।१ ९८।।
 
 
"https://sa.wikisource.org/wiki/महाभारतम्-03-आरण्यकपर्व-201" इत्यस्माद् प्रतिप्राप्तम्