"ऋग्वेदः सूक्तं १०.११६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
पिबा सोमं महत इन्द्रियाय पिबा वर्त्रायवृत्राय हन्तवेशविष्ठहन्तवे शविष्ठ
पिब राये शवसे हूयमानः पिब मध्वस्त्र्पदिन्द्रामध्वस्तृपदिन्द्रा वर्षस्ववृषस्व ॥१॥
अस्य पिब कषुमतःक्षुमतः परस्थितस्येन्द्रप्रस्थितस्येन्द्र सोमस्य वरमासुतश्यवरमा सुतस्य
सवस्तिदास्वस्तिदा मनसा मादयस्वार्वाचीनो रेवतेसौभगायरेवते सौभगाय ॥२॥
ममत्तु तवात्वा दिव्यः सोम इन्द्र ममत्तु यः सूयतेपार्थिवेषुसूयते पार्थिवेषु
ममत्तु येन वरिवश्चकर्थ ममत्तु येननिरिणासियेन शत्रूननिरिणासि शत्रून् ॥३॥
दविबर्हाद्विबर्हा अमिनो यात्विन्द्रो वर्षावृषा हरिभ्यां परिषिक्तमन्धः ।
गव्या सुतस्य परभ्र्तस्यप्रभृतस्य मध्वः सत्रा खेदामरुशहा वर्षस्ववृषस्व ॥४॥
नि तिग्मानि भ्राशयन्भ्राश्यान्यव स्थिरा तनुहि यातुजूनाम् ।
उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून्विगदेषु वृश्च ॥५॥
वयर्यव्यर्य इन्द्र तनुहि शरवांस्योजश्रवांस्योज सथिरेवस्थिरेव धन्वनोऽभिमातीः ।
अस्मद्र्यग्वावृधानः सहोभिरनिभृष्टस्तन्वं वावृधस्व ॥६॥
इदं हविर्मघवन्तुभ्यं रातं प्रति सम्राळहृणानो गृभाय ।
तुभ्यं सुतो मघवन्तुभ्यं पक्वोऽद्धीन्द्र पिब च प्रस्थितस्य ॥७॥
अद्धीदिन्द्र परस्थितेमाप्रस्थितेमा हवींषि चनो दधिष्व पचतोतसोममपचतोत सोमम्
प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥८॥
परेन्द्राग्निभ्यांप्रेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव परेरयंनावमर्कैःप्रेरयं नावमर्कैः
अया इव परि चरन्ति देवा ये अस्मभ्यन्धनदाअस्मभ्यं धनदा उद्भिदश्च ॥९॥
 
आ दविबर्हा अमिनो यात्विन्द्रो वर्षा हरिभ्यां परिषिक्तमन्धः ।
गव्या सुतस्य परभ्र्तस्य मध्वः सत्रा खेदामरुशहा वर्षस्व ॥
नि तिग्मानि भराशयन भराश्यान्यव सथिरा तनुहियातुजूनाम ।
उग्राय ते सहो बलं ददामि परतीत्याशत्रून विगदेषु वर्श्च ॥
वयर्य इन्द्र तनुहि शरवांस्योज सथिरेव धन्वनोऽभिमातीः ।
अस्मद्र्यग वाव्र्धानः सहोभिरनिभ्र्ष्टस्तन्वं वाव्र्धस्व ॥
 
इदं हविर्मघवन तुभ्यं रातं परति सम्राळ अह्र्णानोग्र्भाय ।
तुभ्यं सुतो मघवन तुभ्यं पक्वो.अद्धीन्द्र पिबच परस्थितस्य ॥
अद्धीदिन्द्र परस्थितेमा हवींषि चनो दधिष्व पचतोतसोमम ।
परयस्वन्तः परति हर्यामसि तवा सत्याः सन्तुयजमानस्य कामाः ॥
परेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव परेरयंनावमर्कैः ।
अया इव परि चरन्ति देवा ये अस्मभ्यन्धनदा उद्भिदश्च ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११६" इत्यस्माद् प्रतिप्राप्तम्