"लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०६८" इत्यस्य संस्करणे भेदः

{{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीनारायणीश्रीरुवाच-
भगवन् भवता प्रोक्ता वधूगीता हि मोक्षदा ।
अनादिश्रीकृष्णनारायणप्राप्तिप्रदाऽखिला ।। १ ।।
तस्य ते कान्तवर्यस्य मन्त्रं श्रोतुं समुत्सुका ।
भवामि भवरोगाणां भेषजं परम मनुम् ।। २ ।।
श्रीहरे केन मन्त्रेण गम्यते परमं पदम् ।
तन्मे ब्रूहि कृपासिन्धो सर्वासां मोक्षहेतवे ।। ३ ।।
श्रीपुरुषोत्तम उवाच-.
शृणु त्वं शिवराज्ञीश्रि मन्त्रं मन्त्रवरं शुभम् ।
दिष्ट्याऽहं तेऽत्र वक्ष्यामि रहस्यं मम चोत्तमम् ।। ४ ।।
न जानन्ति सुराः सर्वे ऋषयश्चेश्वरा अपि ।
सर्गादौ प्रोक्तवाँश्चाऽहं ब्रह्मणे परमेष्ठिने ।। ५ ।।
वैराजाय तथा महाविष्णवे भूम्न इत्यपि ।
वासुदेवाय कृष्णाय नारायणाय चोक्तवान् ।। ६ ।।
अनादिश्रीकृष्णनारायणस्य मे परात्मनः ।
ईश्वरीभिर्देविकाभिः सह पारं न यन्ति ते ।। ७ ।।
तेभ्योऽर्थितान्ददौ मन्त्रान् भक्तोद्धारणतत्परान् ।
मम रूपस्वरूपात्मबलैश्वर्यसमन्वितान् ।। ८ ।।
मन्त्रोऽहं मन्त्ररूपोऽहं पुराणपुरुषोत्तमः ।
सकृदुच्चारणात्तेषां मिलत्येव परं पदम् ।। ९ ।।
भुक्तिमुक्तीष्टदा लक्ष्मि पुरश्चरणमन्तरा ।
मद्देवता ममैवैवेऽवतारा मन्त्रसत्तमाः ।। 3.68.१ ०।।
शृणु लक्ष्मि च मन्त्राणां मन्त्ररत्नं शुभावहम् ।
सत्कृत्स्मरणमात्रेण ददाति धाम चाऽक्षरम् ।। १ १।।
'अनादिश्रीकृष्णनारायणेति शरणागतम् ।
प्रपाति धर्मकामार्थमोक्षदो मनुरुत्तमः ।। १२।।
दशार्णोऽयं महामन्त्रो दशाऽवतारसंयुतः ।
अकारो मत्स्यरूपोऽस्ति नकारो नरकेशरी ।। १३।।
दकारोऽत्र वराहश्च शकारो हयमस्तकः ।
ककारः कृष्णरूपश्च णकारो वामनः प्रभुः ।। १४।।
नकारः परशुध्रक् च रकारो रामभूपतिः ।
यकारो बोधकृद्विष्णुः णकारः कल्कनाशकः ।। १५।।
एवं दशावतारात्मा मन्त्रो मे सर्वकामदः ।
अस्योच्चारणमात्रेण परतुष्टोऽस्मि सर्वदा ।। १६।।
शृणु लक्ष्मि तथाऽनादिश्रीस्त्वं मन्त्रे विराजसे ।
कृष्णनारायणश्चाऽहं विराजे पुरुषोत्तमः ।। १७।।
युगलार्थोऽपि मन्त्रोऽयं युगलानां सुखप्रदः ।
दम्पतीसुखसम्पत्तिसौभाग्यर्द्धिप्रमोददः ।। १८।।
वंशवृद्धिकरो जप्तो धनधान्यादिवर्धकः ।
निर्विघ्नब्रह्मलोकादिमहानन्दप्रदो मनुः ।। १९।।
आरोग्यकीर्तिसत्ताश्रीराज्यस्वर्गादिसम्प्रदः ।
महामन्त्रो युगलात्मा सर्वेष्टानन्दपूरकः ।।3.68.२० ।।
शृणु लक्ष्मि तत्र मन्त्रे राजते तु चतुष्टयम् ।
अनादिश्रीः स्वयं राधा कृष्णो गोलोकभास्करः ।।२१ ।।
अनादिश्रीश्च लक्ष्मीर्वै नारायणो विकुण्ठगः ।
ताभ्यां ताभ्यां समेताभ्यां चतुष्टययुतो मनुः ।।२२।।
सर्वकामफलावाप्तिप्रदो धामप्रदः परः ।
सर्वसौभाग्यदश्चापि मनुः सर्वार्थसाधकः ।।२३।।
शृणु लक्ष्मि तथा तत्र मन्त्रे परं चतुष्टयम् ।
अनादिनो हि ये मुक्ताः श्रियो मुक्तानिकागणाः ।।२४।।
गोपा गोप्यश्च वै ताभिर्युक्तः कृष्णः स्वयं प्रभुः ।
नारायणस्तथा चाहं चतुष्टयमिदं हि तत् ।।२५।।
मुक्तमुक्तानिकायुक्तनारायणोऽहमेव च ।
गोपगोपीयुक्तकृष्णो गोलोकवासवाँस्तथा ।।२६।।
शृणु लक्ष्मि तथा तत्र मन्त्रे षट्कं परं स्थितम् ।
अशब्द ओंवाचकश्च नादो ब्रह्मपरस्तथा ।।२७।।
नादोऽस्याऽस्तीति नादी वै वेदः स्वयं तथा मतः ।
नादिनो वै सर्ववेदा ओंविशिष्टाः सदा शुभाः ।।२८।।
श्रियः सर्वाः शक्तयश्चांऽगना ब्राह्म्यो मतिस्थिताः ।
यिद्यात्मिका हि ता बोध्या ब्रह्मविद्यात्मिका हि ताः ।।२९।।
कृष्णश्च मोक्षदाः सर्वेऽवताराश्चात्र कीर्तिताः ।
नाराश्चात्र समग्राश्च सन्तः साध्व्यश्च मोक्षदाः ।।3.68.३ ०।।
तत्र सर्वत्राऽऽयनं वै यस्य श्रीपरमात्मनः ।
ओंकारे चापि वेदेषु विद्यास्ववतारेषु च ।।३ १।।
साधुसाध्वीषु वासी यः सोऽहं मन्त्रे निरूपितः ।
शृणु लक्ष्मि त्रयं तत्र मन्त्रे स्थितं वदामि ते ।।३२।।
अनादि चाक्षरं धाम श्रीकृष्णाश्चेश्वरालयाः ।
नारा ब्रह्माण्डव्राताश्च तत्राऽयनं करोम्यहम् ।।३३।।
एवं सृष्टित्रयाऽन्तःस्थश्चाऽहं श्रीपुरुषोत्तमः ।
सर्वकामप्रदश्चाऽस्मि निबोधार्थं परार्थकम् ।।३४।।
शृणु लक्ष्मि द्व्यर्थमत्र जडचेतनसंज्ञितम् ।
अनादिश्रीर्महामाया प्रकृतिः शक्तिराच्युती ।।३५।।
कृष्णनारायणश्चाऽहं तत्रस्थः पुरुषोत्तमः ।
इत्येवं तत्र मन्त्रार्थे ज्ञानदं बोधयेदपि ।।३६।।
शृणु लक्ष्मि तथा तत्र स्वतन्त्रमर्थमित्यपि ।
अकारो वासुदेवश्च नश्च नारायणस्तथा ।।३७।।
दश्च देवाः समस्ताश्च श्रीश्च सर्वा हि शक्तयः ।
कृश्च कृष्णाद्यवताराः ष्णः षिरा नालजोह्यजः ।।३८।।
नो वा नियाम्यमुक्ताद्याः रश्च ऋषिगणास्तथा ।
यश्च योगीश्वरः शंभुः णश्च नियामकोऽप्यहम् ।।३९।।
विशिष्टं सर्वमेवैतन्मन्त्रार्थे वेशितं प्रिये ।
शृणु लक्ष्मि तथा चाऽन्यं मन्त्रार्थं शोभनं शुभम् ।।3.68.४०।।
आदिर्जन्म च तद्येषां नास्ति ते शाश्वता मताः ।
श्रीश्च त्वं शाश्वती लक्ष्मीः कृष्णोऽहं शाश्वतस्तथा ।।४१ ।।
नृष्यात्मसु निवसामि श्रीकृष्णोऽहं मनुस्थितः ।
शाश्वतश्चाऽन्तर्यामी च मन्त्रार्थः शोभनः शुभः ।।४२।।
श्रेष्ठोऽयं मन्त्रमूर्धन्यस्तुभ्यं मे कथितो मनुः ।
नाऽस्मात्परो भवेन्मन्त्रः सर्वमन्त्रोत्तमोत्तमः ।।४३ ।।
अथाऽपरो मनु'र्लक्ष्मीनारायणोऽपि' मे मतः ।
लक्ष्मीस्त्वं श्रीः हरिश्चाऽहं नारायणः परः प्रभुः ।।४४।।
लक्ष्मं मत्पातिव्रत्यं वै यासामस्तीति ताः स्त्रियः ।
लक्ष्म्यो ब्रह्मप्रियाः सर्वा मम पत्न्यस्तु कोटिशः ।।४५।।
नारा नार्यो मम सर्वा मुक्तानिका हरिप्रियाः ।
लक्ष्मीषु चापि नारासु अयनं मम सर्वथा ।।४६।।
लक्ष्मीनारायणः सोऽहं मन्त्रार्थस्ते निवेदितः ।
लक्ष्मं मत्तिलकं चिह्नं शंखचक्रांकनादि च ।।४७।।
तद्वन्तो लक्ष्मिणः सर्वे भक्ता नारीनरादयः ।
तादृशा ये चेतना वै नाराः सर्वे ममाऽऽश्रिताः ।।४८।।
तेषु प्राप्तमयनं मे तेनाऽहं मन्त्रहृद्गतः ।
लान्तिकर्मफलं यस्मात् लाश्च ब्रह्माण्डवासिनः ।।४९।।
क्षमन्ते चापि पुष्यन्ति क्षाश्चैश्वर्यपरेश्वराः ।
मीयन्ते ब्रह्मलोके ये माश्च मुक्तादयस्तथा ।।3.68.५०।।
नारा मायाजतत्त्वानि तेषु प्राप्तोऽयनं तु यः ।
सोऽहं परेश्वरो लक्ष्मि विशिष्टो मन्त्रहृद्गतः ।।५१।।
अथाऽपरो मनुः 'श्रीमन्नारायणे'ति मे मतः ।
श्रयन्ते मां चेतनाश्च जडाश्चाश्रयमागताः ।।५२।।
तद्वान् श्रीमानहं नारायणः श्रीपुरुषोत्तमः ।
श्रीस्त्वं तद्वानहं नारा नार्यो मे कोटिशस्त्विह ।।५३।।
त्वया साकं प्रतिष्ठोऽहं तासु मध्ये सदा प्रभुः ।
श्रीमानहं जले चास्मि क्षीरोदे तेन वा तथा ।।।५४।।
श्रीमन्नारं चाऽक्षरं मे धाम तत्र स्थितिर्मम ।
तेन तया भवाम्येव श्रीमन्नारायणः प्रभुः ।।५५।।
'श्रीकृष्णोवल्लभश्चेति मन्त्रोऽयं प्राप्तिबोधकः ।
श्रीकृष्णवत् लभ्यते यः श्रीपतिः पुरुषोत्तमः ।।५६।।
नराणां चापि नारीणां कृपया सुलभोऽस्मि वै ।
पुरुषोत्तममासेऽपि सुलभः कृपयाऽस्मि च ।।५७।।
सृष्टौ सृष्टौ तथा कल्पे कल्पे कृष्णो भवाम्यहम् ।
गोपीनां सुलभश्चाऽस्मि गोपानां चान्यदेहिनाम् ।।५८।।
गोलोकस्थः स्वयं कृष्णो यथाऽहं सुलभः क्षितौ ।
तथा चाऽक्षरधामस्थः सुलभोऽहं परेश्वरः ।।५९।।
कल्पे कल्पे भवाम्यत्र क्षितौ कृपालभः स्वयम् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषात्तमः ।।3.68.६०।।
एवं वै सुलभो लक्ष्मि मन्त्रः 'श्रीकृष्णवल्लभः' ।
श्रीकृष्णो वल्लभो मेऽस्ति रूपं धृतं मया हि तत् ।।६१ ।।
राधाया रञ्जनाद्यर्थं गोपीनां मोदकारकम् ।
सर्वेषां सुलभं रूपं श्रीकृष्णो वल्लभोऽप्यहम् ।।६२।।
स्वामी वै वल्लभः कान्तः पतिः श्रीपुरुषोत्तमः ।
सोऽहमाकृष्य मद्भक्तान् नयामि धाम मे परम् ।।६३।।
सोऽहं स्वामी पतिः श्रीयुक् कृष्णो ब्रह्मपरः प्रभुः ।
श्रीकृष्णोवल्लभश्चाहं मन्त्रार्थेऽस्मि हरिः स्वयम् ।।६४।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
मन्त्रोच्चारणमात्रेण परितुष्टोऽस्मि सर्वदा ।।६५।।
सर्वे वर्णा आश्रमाश्च नरा नार्यो नपुंसकाः ।
मन्त्राधिकारिणः सर्वे संकराश्चाप्यसंस्कृताः ।।६६।।
नागाः सर्पा दानवाश्च दैत्याश्च राक्षसा अपि ।
मन्त्राधिकारिणः सर्वे किं पुनर्मानवाः क्षितौ ।।६७।।
पशवः पक्षिणश्चापि जन्तवः पादपा अपि ।
देहिनः सर्व एवैते मन्त्राधिकारयोगिनः ।।६८।।
श्रावितोऽयं तिरश्चां हि मोक्षदो मम वै मनुः ।
यक्षगन्धर्वसूताश्च पिशाचाः किन्नराः खगाः ।।६९।।
किंपुरुषाः पुण्यजना भूताः प्रेताश्च देवताः ।
विनायकाश्च वेताला गणाश्च गणिकास्तथा ।।3.68.७०।।
योगिन्यश्च यतिन्यश्च साध्व्यः पतिव्रतास्तथा ।
स्नुषा वृद्धाश्च बालाश्च बालकाः स्तन्यपा अपि ।।७ १ ।।
वसवश्च ऋषयश्च रुद्राः सूर्याश्च चन्द्रमाः ।
कामश्च मनवश्चापि महेन्द्राद्याः सुरा अपि ।।७२।।
लोकपालाश्च दिक्पाला नक्षत्राणि ग्रहास्तथा ।
तारका मानवाश्चापि सिद्धाश्च चारणास्तथा ।।७३ ।।
नृपाः प्रजा यमश्चापि यमदूतास्तथेश्वराः ।
ईश्वराण्यो ब्रह्मशीलास्तामसा राजसास्तथा ।।७४।।
सत्त्ववन्तो धामवासाः सर्वे मन्त्राऽधिकारिणः ।
गुरोः प्राप्य परं मन्त्रं चात्मानं मोचयेद् भवात् ।।७५।।
मन्त्राधिकारिणः सर्वे मम भक्ता ममाऽऽश्रिताः ।
शरण्यः शरणानां च तथैवाऽनन्यसेविनाम् ।।७६।।
अनन्यसाधनानां च साधनं मन्त्र उत्तमः ।
आर्त्तानामाशु फलदो जप्तः सकृतच्च वा मुहुः ।।७७।।
दीप्तानां देहिनां चापि जन्मान्तरनिवारकः ।
सर्वेषां मोक्षदश्चापि मन्त्रो मम चतुर्विधः ।।७८।।
दुःखी स्वार्थी विवेकी वा तदिच्छुकोऽधिकारवान् ।
शरणं प्राप्याऽऽप्य मनुं मुक्तिफलमवाप्नुयात् ।।७९।।
दीक्षितश्चापि भक्तश्च निर्मानी चास्तिकः कृती ।
कृतज्ञः श्रद्धया युक्तः शुश्रूषुर्दोषवर्जितः ।।3.68.८०।।
मत्तादात्म्यक्रियायोग्यो गृह्णीयान्मनुमुत्तमम् ।
पापिनामपि वक्तव्यः शोधको भवनाशकः ।।८१ ।।
अपि मांसादनः शुद्ध्येत् किं पुनर्धर्ममार्गगः ।
अपि व्यवायकृच्छुद्ध्येत् किं पुनः शीलमार्गगः ।।।८२।।
अपि चौर्यपरः शुद्ध्येत् किं पुनर्न्यायमार्गगः ।
सुरापश्चापि शुद्ध्येद्वै किं पुनर्विप्रधर्मवान् ।।८३।।
देशकालादिनियमो विद्यते ग्रहणेऽस्य न ।
स्नानदानादिनियमो विद्यते ग्रहणेऽस्य न ।।८४।।
व्रतोत्सवादिनियमो विद्यते ग्रहणेऽस्य न ।।
नारीनरादिनियमो विद्यते ग्रहणेऽस्य न ।।८५।।
गुरोर्ग्राह्यो वैष्णवाद्वै गुर्व्याश्च नियमोऽस्य वै ।।
ग्रहणे सति भक्तेन भाव्यं भक्त्या सदा मम ।।८६।।
मच्चिह्नांऽकितदेहेन मदीयाराधनेन च ।
मयि कर्मार्पणेनैव मे शरणागतेन च ।।८७।।
मयि फलार्पणेनापि मयि विश्वस्तवर्तिना ।
अनन्यसाधनेनापि सर्वार्पणेन वै मयि ।।८८।।
अनन्यदेवताकेन भाव्यं भागवतेन वै ।
इत्येवं नियमाः पाल्या भक्तेन मन्त्रग्राहिणा ।।८९।।
तस्याऽनादिकृष्णनारायणश्चाहमृषिः प्रभुः ।
देवताश्च श्रिया युक्ता ब्रह्मप्रिया ममांऽशजाः ।।3.68.९०।।
ब्रह्मप्रियाश्रीसहितः परो देवोऽस्मि वै मनौ ।
छन्दो गायत्रीतिबोध्यो दशाक्षरो मनुर्हि मे ।।९१ ।।
षडक्षरस्तथा षडक्षरः षडक्षरस्तथा ।
मनवो मे त्रयश्चाऽन्ये तान् चांऽगेषु नियोजयेत् ।।९२।।
दशाक्षरं दशांगेषु मूर्द्धनेत्राऽऽननेषु च ।
ग्रीवाबाहुहृदयेषूदरकट्यूरुपत्सु च ।।९३।।
षडक्षरं चोत्तमांगे ग्रीवायां भुजयोर्हृदि ।
उदरे चापि सक्थ्नोश्च पादयोश्चेति वै न्यसेत् ।।९४।।
ध्यानं लक्ष्मीसहितस्य नारायणस्य मे मतम् ।
तथा यथार्थदेवानां ध्यानं मदन्वितं मतम् ।।९५।।
कम्भराबालकं श्रीमद्गोपालकृष्णनन्दनम् ।
अनादिश्रीकृष्णनारायणं मां पूजयेत्ततः ।।९६।।
शंखचक्रगदापद्मपाणिनं कमलापतिम् ।
शूलमीनध्वजधनुश्चक्रस्वस्तियुतं हरिम् ।।९७।।
वामांऽकस्थश्रिया युक्तं लक्ष्मीशं परमेश्वरम् ।
पूजयेद् गन्धपुष्पाद्यैर्नैवेद्यैश्चाम्बरादिभिः ।।९८।।
विभूषणैश्च शृंगारैर्नीराजनैः स्तवादिभिः ।
प्रदक्षिणैर्दक्षिणाभिर्नृत्यकीर्तनगायनैः ।।९९।।
विसर्जनाद्यैश्चैवं मे कुर्यात् प्रपूजनं प्रिये ।
दानं दद्याद् यथाशक्ति सद्भ्यः सतीभ्य उत्तमम् ।। 3.68.१० ०।।
भोजयेद् रामयेच्चापि रञ्जयेत् सेवयेत् तथा ।
वैष्णवत्वेन तिष्ठेच्च वर्तेत दास्यभावतः ।। १० १।।
कुर्याद्वै भजनं नित्यं मन्त्रैरिष्टैः सहस्रकम् ।
शतमाला जपेद्वापि मालामेकां जपेच्च वा ।। १ ०२।।
दशवारं जपेद्वापि नित्यं प्रातर्निशामुखे ।
मध्याहेऽपि जपेद्वाऽपि मोक्षदोऽहं भवामि वै ।। १० ३।।
सकामानां सम्पदां वै प्रदाताऽहं भवामि च ।
निष्कामानां श्रेयसां वै प्रदाताऽहं भवामि च ।। १ ०४।।
इत्येवं कथितं लक्ष्मि रहस्यं मे मनोस्तव ।
जपेन्नारी नरो वापि दद्याच्च देहिनेऽर्थिने ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महामन्त्ररहस्ये मन्त्रतदर्थन्यासादिनिरूपणनामाऽष्टषष्टितमोऽध्यायः ।। ६८ ।।
 
</span></poem>