"ऋग्वेदः सूक्तं १०.११७" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१५:४७, ३ जुलै २००५ इत्यस्य संस्करणं

न वा उ देवाः कषुधमिद वधं ददुरुताशितमुपगछन्ति मर्त्यवः | उतो रयिः पर्णतो नोप दस्यत्युताप्र्णन्मर्डितारं न विन्दते || य आध्राय चकमानाय पित्वो.अन्नवान सन्रफितायोपजग्मुषे | सथिरं मनः कर्णुते सेवते पुरोतोचित स मर्डितारं न विन्दते || स इद भोजो यो गर्हवे ददात्यन्नकामाय चरते कर्शाय | अरमस्मै भवति यामहूता उतापरीषु कर्णुते सखायम ||

न स सखा यो न ददाति सख्ये सचाभुवे सचमानायपित्वः | अपास्मात परेयान न तदोको अस्ति पर्णन्तमन्यमरणं चिदिचःेत || पर्णीयादिन नाधमानाय तव्यान दराघीयांसमनुपश्येत पन्थाम | ओ हि वर्तन्ते रथ्येव चक्रान्यम-अन्यमुप तिष्ठन्त रायः || मोघमन्नं विन्दते अप्रचेताः सत्यं बरवीमि वध इत सतस्य | नार्यमणं पुष्यति नो सखायं केवलाघो भवतिकेवलादी ||

कर्षन्नित फाल आशितं कर्णोति यन्नध्वानमप वर्ङकतेचरित्रैः | वदन बरह्मावदतो वनीयान पर्णन्नापिरप्र्णन्तमभि षयात || एकपाद भूयो दविपदो वि चक्रमे दविपात तरिपादमभ्येतिपश्चात | चतुष्पादेति दविपदामभिस्वरे सम्पश्यन्पङकतीरुपतिष्ठमानः || समौ चिद धस्तौ न समं विविष्टः सम्मातरा चिन नसमं दुहाते | यमयोश्चिन न समा वीर्याणि जञाती चित्सन्तौ न समं पर्णीतः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११७&oldid=2520" इत्यस्माद् प्रतिप्राप्तम्