"आर्षेयकल्पः/उपोद्घातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५७९:
तस्य गायत्री छन्दः । अजा हिंकार इति भक्त्युपासनम् । वारवन्तीयस्य स्तोत्रे धेनूः संवाशयेयुरित्यादिना पृष्ठधर्म उक्तः । पूर्ववदतिग्राह्यभक्षणम् । वामदेव्यं मैत्रावरुणसाम । सुरूपकृत्नुमूतय इति [https://sa.wikisource.org/s/1zgy ऋषभो रैवतो] ब्रह्मसाम । तस्य गायत्री छन्दः । आरम्भेण जगती ।।
 
उभे यदिन्द्रेति जगतीष्वरण्येगेयश्येनोऽच्छावकसाम । परिस्वानो गिरिष्ठा इति गायत्रं चं वैदन्वतानि([https://sa.wikisource.org/s/1z8d आद्यं], [https://sa.wikisource.org/s/1z8f तृतीयं], [https://sa.wikisource.org/s/1z8e चतुर्थं]) च । ससुन्वे यो वसूनां तंवःसखायो मदायेति दीर्घकार्णश्रवसे च । सोमाः पवन्त इन्दव इति [https://sa.wikisource.org/s/1z87 गौरीवितं] च [https://sa.wikisource.org/s/1z89 मधुश्चुन्निधनं] च क्रौञ्चे वाड्निधनैडे । अया पवस्वेति त्रिष्टुप्सु [https://sa.wikisource.org/s/1z81 श्नौष्ट]मित्यार्भवः पवमानः ।।
 
यज्ञायज्ञीयमग्निष्टोमसाम ।।
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/उपोद्घातः" इत्यस्माद् प्रतिप्राप्तम्