"ऋग्वेदः सूक्तं १०.११७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
न वा उ देवाः कषुधमिद वधं ददुरुताशितमुपगछन्ति मर्त्यवः |
उतो रयिः पर्णतो नोप दस्यत्युताप्र्णन्मर्डितारं न विन्दते ॥
य आध्राय चकमानाय पित्वो.अन्नवान सन्रफितायोपजग्मुषे |
सथिरं मनः कर्णुते सेवते पुरोतोचित स मर्डितारं न विन्दते ॥
स इद भोजो यो गर्हवे ददात्यन्नकामाय चरते कर्शाय |
अरमस्मै भवति यामहूता उतापरीषु कर्णुते सखायम ॥
 
न स सखा यो न ददाति सख्ये सचाभुवे सचमानायपित्वः |
अपास्मात परेयान न तदोको अस्ति पर्णन्तमन्यमरणं चिदिचःेत ॥
पर्णीयादिन नाधमानाय तव्यान दराघीयांसमनुपश्येत पन्थाम |
ओ हि वर्तन्ते रथ्येव चक्रान्यम-अन्यमुप तिष्ठन्त रायः ॥
मोघमन्नं विन्दते अप्रचेताः सत्यं बरवीमि वध इत सतस्य |
नार्यमणं पुष्यति नो सखायं केवलाघो भवतिकेवलादी ॥
 
कर्षन्नित फाल आशितं कर्णोति यन्नध्वानमप वर्ङकतेचरित्रैः |
वदन बरह्मावदतो वनीयान पर्णन्नापिरप्र्णन्तमभि षयात ॥
एकपाद भूयो दविपदो वि चक्रमे दविपात तरिपादमभ्येतिपश्चात |
चतुष्पादेति दविपदामभिस्वरे सम्पश्यन्पङकतीरुपतिष्ठमानः ॥
समौ चिद धस्तौ न समं विविष्टः सम्मातरा चिन नसमं दुहाते |
यमयोश्चिन न समा वीर्याणि जञाती चित्सन्तौ न समं पर्णीतः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११७" इत्यस्माद् प्रतिप्राप्तम्