"ऋग्वेदः सूक्तं १०.११७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः ।
न वा उ देवाः कषुधमिद वधं ददुरुताशितमुपगछन्ति मर्त्यवः ।
उतो रयिः पर्णतोपृणतो नोप दस्यत्युताप्र्णन्मर्डितारंदस्यत्युतापृणन्मर्डितारं न विन्दते ॥१॥
य आध्राय चकमानाय पित्वो.अन्नवान सन्रफितायोपजग्मुषेपित्वोऽन्नवान्सन्रफितायोपजग्मुषे
सथिरंस्थिरं मनः कर्णुतेकृणुते सेवते पुरोतोचितपुरोतो चित्स मर्डितारं न विन्दते ॥२॥
इद भोजोइद्भोजो यो गर्हवेगृहवे ददात्यन्नकामाय चरते कर्शायकृशाय
अरमस्मै भवति यामहूता उतापरीषु कर्णुतेकृणुते सखायमसखायम् ॥३॥
न स सखा यो न ददाति सख्ये सचाभुवे सचमानायपित्वःसचमानाय पित्वः
अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥४॥
पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम् ।
ओ हि वर्तन्ते रथ्येव चक्रान्यम-अन्यमुपचक्रान्यमन्यमुप तिष्ठन्त रायः ॥५॥
मोघमन्नं विन्दते अप्रचेताः सत्यं बरवीमिब्रवीमि वध इतइत्स सतस्यतस्य
नार्यमणं पुष्यति नो सखायं केवलाघो भवतिकेवलादीभवति केवलादी ॥६॥
कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृङ्क्ते चरित्रैः ।
वदन्ब्रह्मावदतो वनीयान्पृणन्नापिरपृणन्तमभि ष्यात् ॥७॥
एकपाद्भूयो द्विपदो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात् ।
चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पङ्क्तीरुपतिष्ठमानः ॥८॥
समौ चिद धस्तौचिद्धस्तौ न समं विविष्टः सम्मातरा चिनचिन्न नसमंसमं दुहाते ।
यमयोश्चिन नयमयोश्चिन्न समा वीर्याणि जञातीज्ञाती चित्सन्तौ न समं पर्णीतःपृणीतः ॥९॥
 
न स सखा यो न ददाति सख्ये सचाभुवे सचमानायपित्वः ।
अपास्मात परेयान न तदोको अस्ति पर्णन्तमन्यमरणं चिदिचःेत ॥
पर्णीयादिन नाधमानाय तव्यान दराघीयांसमनुपश्येत पन्थाम ।
ओ हि वर्तन्ते रथ्येव चक्रान्यम-अन्यमुप तिष्ठन्त रायः ॥
मोघमन्नं विन्दते अप्रचेताः सत्यं बरवीमि वध इत सतस्य ।
नार्यमणं पुष्यति नो सखायं केवलाघो भवतिकेवलादी ॥
 
कर्षन्नित फाल आशितं कर्णोति यन्नध्वानमप वर्ङकतेचरित्रैः ।
वदन बरह्मावदतो वनीयान पर्णन्नापिरप्र्णन्तमभि षयात ॥
एकपाद भूयो दविपदो वि चक्रमे दविपात तरिपादमभ्येतिपश्चात ।
चतुष्पादेति दविपदामभिस्वरे सम्पश्यन्पङकतीरुपतिष्ठमानः ॥
समौ चिद धस्तौ न समं विविष्टः सम्मातरा चिन नसमं दुहाते ।
यमयोश्चिन न समा वीर्याणि जञाती चित्सन्तौ न समं पर्णीतः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११७" इत्यस्माद् प्रतिप्राप्तम्