"देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः २०" इत्यस्य संस्करणे भेदः

कृष्णावतारकथोपक्रमवर्णनम् <poem><span style="font-size: 14pt; line-height:... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ११८:
सूर्यवंशक्षये तां तु यादवाः प्रतिपेदिरे ।
मथुरां मुक्तिदा राजन् ययातितनयः पुरा ॥ ५८ ॥
शूरसेनाभिधः शूरस्तत्राभून्मेदिनीपतिः ।
श्ण्सेनाभिधः श्द्वस्तत्राभून्मेदिनीपतिः ।
माथुराच्छूरसेनांश्चमाथुराञ्छूरसेनांश्च बुभुजे विषयान्नृप ॥ ५९ ॥
तत्रोत्पन्नः कश्यपांशः शापाच्च वरुणस्य वै ।
वसुदेवोऽतिविख्यातः शूरसेनसुतस्तदा ॥ ६० ॥