"गरुडपुराणम्/आचारकाण्डः/अध्यायः १३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem>
'''।।हरिरुवाच ।।'''
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पंजरं शुभम् ।।
नमो नमस्ते गोविदं चक्रं गृह्य सुदर्शनम् ।। 13.1 ।।
 
प्राच्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ।।
गदां कौमोदकीं गृह्ण पद्मनाभ नमोऽस्त ते ।। 13.2 ।।
 
याम्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ।।
हलमादाय सौनन्दे नमस्ते पुरुषोत्तम ।। 13.3 ।।
 
प्रतीच्यां रक्ष मां विष्णो ! त्वामहं शरणं गतः ।।
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ।। 13.4 ।।
 
उत्तरस्यां जगन्नाथ ! भवन्तं शरणं गतः ।।
खड्गमादाय चर्म्माथ अस्त्रशास्त्रादिकं हरे ! ।। 13.5 ।।
 
नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः ।।
पांचजन्यं महाशंखमनुघोष्यं च पंकजम् ।। 13.6 ।।
 
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष शूकर ।।
चन्द्रसूर्य्यं समागृह्य खड्गं चान्द्रमसं तथा ।। 13.7 ।।
 
नैर्ऋत्यां मां च रक्षस्व दिव्यमूर्त्ते नृकेशरिन् ।।
वैजयन्तीं स्मप्रगृह्य श्रीवत्सं कण्ठभूषणम् ।। 13.8 ।।
 
वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते ।।
वैनतेयं समारुह्य त्वंतरिक्षे जनार्दन ! ।। 13.9 ।।
 
मां रक्षस्वाजित सदा नमस्तेऽस्त्वपराजित ।।
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ।। 13.10 ।।
 
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते ।।
करशीर्षाद्यंगुलेषु सत्य त्वं बाहुपंजरम् ।। 13.11 ।।
 
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम ।।
एतदुक्तं शंकराय वैष्णवं पंजरं महत् ।। 13.12 ।।
 
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज ।।
नाशायामास सा येन चामरान्महिषासुरम् ।। 13.13 ।।
 
दानवं रक्तबीजं च अन्याँश्च सुरकण्टकान् ।।
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा ।। 13.14 ।।
 
इति श्रीगारुडे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपंजरस्तोत्रं नाम त्रयोदशोऽध्यायः ।। 13 ।।
</poem>
[[वर्गः:गरुडपुराणम्]]