"तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः ६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६०:
{{टिप्पणी|
[https://puranastudy.page.tl/Amsha_Amshu-%26%232309%3B%26%232306%3B%26%232358%3B_%26%232309%3B%26%232306%3B%26%232358%3B%26%232369%3B.htm अंशु उपरि टिप्पणी]
 
अदाभ्यग्रहणम्
अग्निष्टोमे प्रातःसवने आधवनीयाऽब्ग्रहणानन्तरमदाभ्यपात्रमधस्तादुपरिष्टाद्रजत-सुवर्णरुक्माभ्यां क्रमेणावेष्ट्य तस्मिन्नंशून् निधाय होतृचमसीया अपो गृह्णाति- ' शुक्रं ते शुक्रेण गृह्णाम्यह्नो रूपेण सूर्यस्य रश्मिभिः । आऽस्मिन्नुग्रा अचुच्यवुर्दिवो धारा असश्चत इति । तदेतददाभ्यग्रहणमुच्यते ।
 
अदाभ्यग्रहहोमः -- अग्निष्टोमे प्रातःसवने ककुहं रूपं वृषभस्य रोचते बृहत् इति ग्रहमादायोपोत्तिष्ठति । ' सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः ' इति आहवनीयसकाशमेति । वषट्कारपथस्य दक्षिणतः प्राङ्मुखस्तिष्ठन् अन्वारब्धे यजमाने सर्वं जुहोति- यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा' इति । सोमायेदमिति यजमानः । अध्वर्युः प्रदक्षिणमावृत्य राजन्यंशून् प्रक्षिपति । ' उशिक् त्वं सोम गायत्रेण छन्दसाऽग्नेः प्रियं पाथो अपीहि ' इति प्रथममंशुं प्रक्षिपति । ' वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य प्रियं पाथो अपीहि ' इति द्वितीयम् । ' अस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथो अपीहि ' इति तृतीयम् । सोऽयमदाभ्यग्रहहोमः उच्यते । - श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोशः
 
पण्डित पीताम्बरदत्त शास्त्री
 
(राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली)
 
}}