"गरुडपुराणम्/आचारकाण्डः/अध्यायः १८" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ९:
}}
<poem>
'''।।सूत उवाच ।।'''
गरुडोक्तं कश्यपाय वक्ष्ये मृत्युञ्जयार्चनम् ।।
उद्धारपूर्वकं पुण्यं सर्वदेवमयं मतम् ।। 18.1 ।।
 
ओङ्कारं पूर्वमुद्धृत्य जु(हु)ङ्काँरं तदनन्तरम् ।।
सविसर्गं तृतीयं स्यान्मृत्युदारिद्र्यमर्दनम् ।। 18.2 ।।
 
ईशविष्णवर्कदेव्यादिकवचं सर्वसाधकम् ।।
अमृतेशं महामन्त्रंत्र्यक्षरं पूजनं समम् ।।
जपनान्मृत्युहीनाः स्युः सर्वपापविवर्जिताः ।। 18.3 ।।
 
शतजप्याद्वेदफलं यज्ञतीर्थफलं लभेत् ।।
अष्टोत्तरशताज्जाप्यात्रिसन्ध्यं मृत्यु शत्रुजित ।। 18.4 ।।
 
ध्यायेच्च सितपद्मस्थं वरदं चाभयं करे ।।
द्वाभ्यां चामृतकुम्भं तु चिन्तयेदमृतेश्वरम् ।। 18.5 ।।
 
तस्यैवांगगतां देवीममृतामृतभाषिणी(विनि) म् ।।
कलशं दक्षिणे हस्ते वामहस्ते सरोरुहम् ।। 18.6 ।।
 
जपेदष्टसहस्त्रं वै त्रिसन्ध्यं मासमेकतः ।।
जरामृत्युमहाव्याधिशत्रुच्छिवशान्तिदम् ।। 18.7 ।।
 
आह्वानं स्थापनं रोधं सन्निधानं निवेशनम् ।।
पाद्यमा चमनं स्नानमर्घ्यं स्त्रगनुलेपनम् ।। 18.8 ।।
 
दीपांबरं भूषणं च नैवद्यं पानवीजनम् ।।
मात्रामुद्राजपध्यानं दक्षिणा चाहुतिः स्तुतिः ।। 18.9 ।।
 
वाद्यं गतिं च नृत्यं च न्यासयोगं प्रदक्षिणम् ।।
प्रणतिर्मन्त्रशय्या च वन्दनं च विसर्जनम् ।। 18.10 ।।
 
षडंगादिप्रकारेण पूजनं तु क्रमोदितम् ।।
परमेशमुखोद्रीतं यो जानाति स पूजकः ।। 18.11 ।।
 
अर्घ्यपात्रार्चनं चादौवस्त्रेणैव तु ताडनम् ।।
शोधनं कवचेनैव अमृतीकरणं ततः ।। 18.12 ।।
 
पूजा चाधारशक्त्यादेः प्राणायामं तथासने ।।
पीठशुद्धिं ततः कुर्य्याच्छोषणाद्यैस्ततः स्मरेत् ।। 18.13 ।।
 
आत्मानं देवरूपं च करांगन्यासकं चरेत् ।।
आत्मानं पूजयेत्पश्चाज्यो तीरूपं हृदब्जतः ।। 18.14 ।।
 
मूर्त्तौ वा स्थण्डिले वापि क्षिपेत्पुष्पं तु भास्वरम् ।।
आह्वानद्वारपूजार्थं पूजा चाधारशक्तितः ।। 18.15 ।।
 
सान्निध्यकरणं देवे परिवारस्य पूजनम् ।।
अंगषट्कस्य पूजा वै कर्त्तव्या च विपश्चितैः ।। 18.16 ।।
 
धर्मादयश्च शक्राद्याः सायुधाः परिवारकाः ।।
युगवेदमुहूर्त्ताश्च पूजेयं भुक्तिमुक्तिकृत् ।। 18.17 ।।
 
मातृकाश्च गणांश्चादौ नन्दिगङ्गे च पूजयेत् ।।
महाकालं च यमनां देहल्यां पूजयेत्पुरा ।। 18.18 ।।
 
ॐ अमृतेश्वर ॐ भैरवाय नमः ।।
एवं ॐ जुं हंसः सूर्य्याय नमः ।। 18.19 ।।
 
एवं शिवाय कृष्णाय ब्रह्मणे च गणाय च ।।
चण्डिकायै सरस्वत्यै महालक्ष्मादि पूजयेत् ।। 18.20 ।।
 
।।इति श्रीगारुडे महापुराणे पूर्वखंडे प्रथमांशाव्ये आचारकाण्डेऽमृतेशमृत्युञ्जयपूजनं नामाष्टादशोऽध्यायः ।। 18 ।।
</poem>
[[वर्गः:गरुडपुराणम्]]