"गरुडपुराणम्/आचारकाण्डः/अध्यायः २०" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
 
<poem>
'''।।सूत उवाच ।।'''
वक्ष्ये तत्परमं गुह्यं शिवोक्तं मन्त्रवृन्दकम् ।।
पाशं धनुश्च चक्रं च मुद्गरं शूलपट्टिशम् ।। 20.1 ।।
 
एतैरेवायुधैर्युद्धे मन्त्रैः शत्रूञ्जयेन्नृपः ।।
मन्त्रोद्धारः पद्मपात्रे आदि पूर्वादिके लिखेत् ।। 20.2 ।।
 
अष्टवर्गं चाष्टमं च ख्यातमीशानपत्रके ।।
ॐ कारो ब्रह्म बीजं स्याद्ध्रीङ्कारो विष्णुरेव च ।। 20.3 ।।
 
ह्रींका रश्च शिवः शूले त्रिशाखे तु क्रमान्न्यसेत् ।।
ॐ ह्रीं ह्रीं ।। 20.4 ।।
 
शूलं गृहीत्वा हस्तेना भ्राम्य चाकाशसम्मुखम् ।।
तद्दर्शनान्द्रहा नागा दृष्ट्वा वा नाशमाप्नुयुः ।। 20.5 ।।
 
धूमारक्ते करं मध्ये ध्यात्वा खे चिन्तयेन्नरः ।।
दुष्टा नागा ग्रहा मेघा विनश्यन्ति च राक्षसाः ।। 20.6 ।।
 
त्रिलोकान्रक्षयेन्मन्त्रो मर्त्यलोकस्य का कथा ।।
ॐ जूं सूं हूं फट्‌ ।। 20.7 ।।
 
खादिरान्कीलकानष्टौ क्षेत्रे संमन्त्र्य विन्यसेत् ।।
न तत्र वज्रपातस्य स्फूर्जथ्वादेरुपद्रवः ।। 20.8 ।।
 
गरुडोक्तैर्महामन्त्रैः कीलकानष्ट मन्त्रयेत् ।।
एकविंशतिवाराणि क्षेत्रे तु निखनेन्निशि ।। 20.9 ।।
 
विद्युन्मूषकवज्रादिसमुपद्रव एव च ।।
हरक्षमलवरयड बिंदुयुक्तः सदाशिवः ।। 20.10 ।।
 
ॐ ह्रां सदाशिवाय नमः ।।
तर्जन्या विन्यसेत्पिण्डं (ण्डे) दाडिमीकुसुमप्रभम् ।। 20.11 ।।
 
तस्यैव दर्शनाद्दुष्टा मेघविद्युद्दिपादयः ।।
राक्षसा भूतडाकिन्यः प्रद्रवंति दिशो दश ।। 20.12 ।।
 
ॐ ह्रीं गणेशाय नमः ।।
(ॐ ह्रीं) स्तम्भनादिचक्राय नमः ।।
ॐ ऐं ब्रहयैंत्रै लोक्यडामराय नमः ।। 20.13 ।।
 
भैरवं पिंडमाख्यातं विषपापग्रहापहम् ।।
क्षेत्रस्य रक्षणं भूतराक्षसादेः प्रमर्दनम् ।। 20.14 ।।
 
ॐ नमः ।।
इंद्रवज्रं करे ध्यात्वा दुष्टमेघादिवारणम् ।।
विषशत्रुगणाभूता नश्यन्ते वज्रमुद्रया ।। 20.15 ।।
 
ॐ क्षुं(क्ष) नमः ।।
स्मरेत्पाशं वामहस्ते विषभूतादि नश्यति ।।
ॐ ह्रां (ह्रो) नमः ।।
हरेदुच्चारणान्मंत्रो विषमेघग्रहादिकान् ।। 20.16 ।।
 
ध्यात्वा कृतांतं च दहेच्छेदकास्त्रेण वै जगत् ।।
ॐ क्ष्णँ (क्ष्म) नमः ।।
ध्यात्वा तु भैरवं कुर्य्यान्द्ग्रहभूतविषापहम् ।। 20.17 ।।
 
ॐ लसद्दिजिह्वाक्ष स्वाहा ।।
क्षेत्रादौ ग्रहभूतादिविषपक्षिनिवारणम् ।। 20.18 ।।
 
ॐ क्ष्व (क्ष्णं) नमः ।।
रक्तेन पटहे लिख्य शब्दास्तेषुसुर्ग्रहादयः ।।
ॐ मर मर मारयमारय स्वाहा ।।
ॐ हुं फट् स्वाहा ।। 20.19 ।।
 
शूलं चाष्टशतैर्मन्त्र्य भ्रामणाच्छत्रुवृंदहृत् ।।
ऊर्द्धशक्तिनिपातेन अधः शक्तिं निकुञ्चेयेत् ।। 20.20 ।।
 
पूरके पूरिता मंत्राः कुम्भकेन सुमन्त्रिताः ।।
प्रणवेनाप्यायितास्ते मनवस्तदुदीरिताः ।।
एवमाप्यायिता मंत्रा भृत्यवत्फलदायकाः ।। 20.21 ।।
 
।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकांडे विषादिहरमन्त्रबृंदनिरूपणं नाम विंशोऽध्यायः ।। 20 ।।
</poem>
[[वर्गः:गरुडपुराणम्]]