"शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height:200%">[[/ब्राह्मण १|ब्राह्मण १]]
 
१ प्रजापतेर्भोक्तृत्वस्याहवनीयरूपत्वेनाभिधानं आन्नेन संस्कारप्रकारनिरूपणं, तत्र चित्याग्निरूपस्यान्नस्य प्रजापतिशरीरात्मकत्वमित्येतस्यार्थस्योपपादनं, अन्नसंस्काराद्युक्तस्यार्थस्याधुनातनानुष्ठातरि नियोजनं, चित्याग्नेरुपरि उख्याग्निनिधानमन्त्रे “ वौषट् " इत्यक्षरद्वयं श्रूयते तस्य यथाक्रममग्निपरत्वप्रदर्शनं, अन्नस्य शरीरसम्मितत्वस्यान्वयव्यतिरेकाभ्यां प्रदर्शनं, अग्निचित्याग्नि
 
[[/ब्राह्मण २|ब्राह्मण २]]