"गरुडपुराणम्/आचारकाण्डः/अध्यायः ७९" इत्यस्य संस्करणे भेदः

new page
 
adding contents
पङ्क्तिः १०:
 
<poem>
॥ सूत उवाच ॥
कावेरविन्ध्ययवनचीननेपालभूमिषु ॥
लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः ॥ 79.1 ॥
 
आकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः ॥
मृणालशङ्खधवलं किञ्चिद्वर्णान्तरन्वितम् ॥ 79.2 ॥
 
न त्तुल्यं हि रत्नानामथवा पापनाशनम् ॥
संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिल्लभेत्ततः (दा) ॥ 79.3 ॥
 
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्फटिकपरीक्षणं नामैकोनाशीतितमोऽध्यायः ॥ 79 ॥
 
</poem>