"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९२:
 
 
अथोत्तरमुप ह्वये सुदुघां धेनुमेतां हिङ्कृण्वती वसुपत्नी वसूनामभि त्वा देव सवितः समी वत्सं न मातृभिः सं वत्स इव मातृभिर्यस्ते स्तनः शशयो यो मयोभूर्गौरमीमेदनु वत्सम्मिषन्तं नमसेदुप सीदत संजानाना उप सीदन्नभिज्ञ्वा दशभिर्विवस्वतो दुहन्ति सप्तैकां समिद्धो अग्निरश्विना समिद्धो अग्नि-र्वृषणारतिर्दिवस्तदु प्रयक्षतममस्य कर्म त्मन्वन्नभो दुह्यते घृतम्पय उत्तिष्ठ ब्रह्मणस्पतेऽधुक्षत्पिप्युषीमिषमुप द्र व पयसा गोधुगोषमा सुते सिञ्चत श्रियमा नूनमश्विनोरृषिः समु त्ये महतीरप इत्येकविंशतिरभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धमुदु ष्य देवः सविता हिरण्ययेत्यनूथिष्ठति प्रैतु ब्रह्मणस्पतिरित्यनुप्रैति गन्धर्व इत्था पदमस्य रक्षतीति खरमवेक्षते नाके सुपर्णमुप यत्पतन्तमि-त्युपविशति तप्तो वां घर्मो नक्षति स्वहोतो भा पिबतमश्विनेति पूर्वाह्णे यजत्यग्ने वीहीत्यनुवषट्करोति स्विष्टकृद्भाजनं यदुस्रियास्वाहुतं घृतम्पयो स्य पिबतमश्विनेत्यपराह्णे यजत्यग्ने वीहीत्यनुवषट्करोति स्विष्टकृद्भाजनं त्रयाणां ह वै हविषां स्विष्टकृते न समवद्यन्ति सोमस्य घर्मस्य वाजिनस्येति स यदनु-वषट्करोत्यग्नेरेव स्विष्टकृतोऽनन्तरित्यै विश्वा आशा दक्षिणसादिति ब्रह्मा जपति स्वाहाकृतः शुचिर्देवेषु घर्मः समुद्र ?ादूर्मिमुदियर्तिसमुद्रादूर्मिमुदियर्ति वेनो द्रद्रप्सः प्सः समुद्र मभिसमुद्रमभि यज्जिगाति सखे सखायमभ्या वव्रित्स्वो र्ध्वसखायमभ्याववृत्स्वोर्ध्व ऊ षु ण ऊतय ऊर्ध्वो नः पाह्यंहगस्तंपाह्यंहसस्तं घेमित्था नमस्विन इत्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्पावक-शोचेतत्समृद्धम्पावकशोचे तव हि क्षयम्परीति भक्षमाकाङ्क्षते हुतं हविर्मधु हविरिन्द्र तमेऽग्नावश्यामहविरिन्द्रतमेऽग्नावश्याम ते देव घर्मघर्म। मधुमतः पितुमतो वाजवतोऽङ्गिरस्वतो नमस्ते अस्तु मा मा हिंसीरिति घर्मस्य भक्षयति श्येनो न योनिं सदनं धिया कृतमा यस्मिन्सप्त वासवा इति संसाद्यमानायान्वाह हविर्हविष्मो महि सद्म दैव्यमिति यदह-रुत्सादयिष्यन्तोयदहरुत्सादयिष्यन्तो भवन्ति सूयवसाद्भगवती हि भूया इत्युत्तमया परिदधाति तदेतद्देवमिथुनं यद्घर्मः स यो घर्मस्तच्छिश्नं यौ शफौ तौ शफौ योपयमनी ते श्रोणिकपाले यत्पयस्तद्रे तस्तदिदमग्नौयत्पयस्तद्रेतस्तदिदमग्नौ देवयोन्याम्प्रजनने रेतः सिच्यतेऽग्निर्वै देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः सम्भवत्यृङ्मयो यजुर्मयः साममयो वेदमयो ब्रह्ममयोऽमृतमयः सम्भूय देवता अप्येति य एवं वेद यश्चैवं विद्वानेतेन यज्ञक्रतुना यजते॥1.22॥