"ऋग्वेदः सूक्तं १०.१२१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत |
स दाधार पर्थिवीं दयामुतेमां कस्मै देवायहविषा विधेम ॥
य आत्मदा बलदा यस्य विश्व उपासते परशिषं यस्यदेवाः |
यस्य छायाम्र्तं यस्य मर्त्युः कस्मै देवायहविषा विधेम ॥
यः पराणतो निमिषतो महित्वैक इद राजा जगतो बभूव |
य ईशे अस्य दविपदश्चतुष्पदः कस्मै देवाय हविषाविधेम ॥
 
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः |
यस्येमाः परदिशो यस्य बाहू कस्मै देवाय हविषाविधेम ॥
येन दयौरुग्रा पर्थिवी च दर्ळ्हा येन सव सतभितं येननाकः |
यो अन्तरिक्षे रजसो विमानः कस्मै देवायहविषा विधेम ॥
यं करन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने |
यत्राधि सूर उदितो विभाति कस्मै देवायहविषा विधेम ॥
 
आपो ह यद बर्हतीर्विश्वमायन गर्भं दधानाजनयन्तीरग्निम |
ततो देवानां समवर्ततासुरेकःकस्मै देवाय हविषा विधेम ॥
यश्चिदापो महिना पर्यपश्यद दक्षं दधानाजनयन्तीर्यज्ञम |
यो देवेष्वधि देव एक आसीत कस्मैदेवाय हविषा विधेम ॥
मा नो हिंसीज्जनिता यः पर्थिव्या यो वा दिवंसत्यधर्मा जजान |
यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै देवाय हविषा विधेम ॥
 
परजापते न तवदेतान्यन्यो विश्वा जातानि परि ताबभूव |
यत्कामास्ते जुहुमस्तन नो अस्तु वयं सयाम पतयोरयीणाम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२१" इत्यस्माद् प्रतिप्राप्तम्