"पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४०" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
:'''विदूषकः''' । १जह देख्खामि तह सव्वहा एकन्तसुहिदो भवं
:'''विदूषकः''' । १जह देख्खामि तह सव्वहा एक्कन्तसुहिदो भवं
::भविस्सदि ।
::भविस्सदि ।
:'''राजा''' । सखे कथमिव ।
:'''राजा''' । सखे कथमिव ।
:'''विदूषकः''' । २अज्ज किल देवीए धारिणीए पण्डिदकोसिई भ-
:'''विदूषकः''' । २अज्ज किल देवीए धारिणीए पण्डिदकोसिई भणिदा । भअवदि जइ तुमं पसाहणगव्वं वहेसि तं दंसेहि
::णिदा । भअवदि जइ तुमं पसाहणगव्वं वहेसि तं दंसेहि
::मालविआए सरीरे वेदभ्भअं विवाहणेवथ्थंति । ता
::मालविआए सरीरे वेदभ्भअं विवाहणेवथ्थंति । ता
::सविसेसालंकिदा मालविआ । तत्तहोदी कदाविभ्भवदो
::सविसेसालंकिदा मालविआ । तत्तहोदी कदाविभ्भवदो
:मणोरहं पूरेइ ।
:मणोरहं पूरेइ ।
:'''राजा'''। सखे मदपेक्षानुवृत्त्या निवृत्तेष्र्याया धारिण्याः पूर्वच-
:'''राजा'''। सखे मदपेक्षानुवृत्त्या निवृत्तेर्ष्याया धारिण्याः पूर्वचरितैः संभाव्यत एतत् ।
:'''प्रती°''' । उपगम्य । ३जेदु भट्टा । देवी विण्णवेदि तवणीआसोअस्स कुसुमसोहादंसणेण मह आरम्भो सफलो करीअदुत्ति ।
::रितैः संभाव्यत एतत् ।
:'''प्रती°''' । उपगम्य । ३जेदु भट्टा । देवी विण्णवेदि तवणीआसो-
::अस्स कुसुमसोहादंसणेण मह आरम्भो सफलो करीअदु
::त्ति ।
{{rule}}
{{rule}}
:१. यथा पश्यामि तथा सर्वथैकान्तसुखितो भवान्भविष्यति ।
:१. यथा पश्यामि तथा सर्वथैकान्तसुखितो भवान्भविष्यति ।
:२. अद्य किल देव्या धारिण्या पण्डितकौशिको भणिता । भगवति यदि त्वं प्रसाधनगर्वे
:२. अद्य किल देव्या धारिण्या पण्डितकौशिको भणिता । भगवति यदि त्वं प्रसाधनगर्वं
::वहसि तद्दर्शय मालविकायाः शरीरे बैदर्भकं विवाहनेपर्थ्यामतितत्सबिशेषालं-
::वहसि तद्दर्शय मालविकायाः शरीरे बैदर्भकं विवाहनेपथ्यमितितत्सबिशेषालंकृता मालविका । तत्रभवतो कदाचिद्भवतो मनोरथं पूरयेत् ।
:३. जयतु भर्ता । देवो विज्ञापयति । तपनीयाशोकस्य कुसुमशोभादर्शनेन ममारम्भः सफलः क्रियतामिति ।
::कृता मालविका । तत्रभवतो कदाचिभ्दवतो मनोरथं पूरयेत् ।
:३. जयतु भर्ता । देवो विज्ञापयति । तपनीयाशोकस्य कुसुमशोभादर्शनेन ममारम्भः सफ-
::लः क्रियतामिति ।
{{rule}}
{{rule}}
{{multicol}}
{{multicol}}
पङ्क्तिः २६: पङ्क्तिः २०:
:2. A B C D E read त्ति after<br>
:2. A B C D E read त्ति after<br>
::भविस्सदि."<br>
::भविस्सदि."<br>
:4. B B कोसिइ.<br>
:4. B E कोसिइ.<br>
:5. A C D E F वहसि.<br>
:5. A C D E F वहसि.<br>
{{multicol-break}}
{{multicol-break}}
:6. A D E °णपेछ्छं; F °गेयेछै.<br>
:6. A D E °णेवछ्छं; F °णेवछ्छं.<br>
:7. D कदाचि for कदाविभ्:"<br>
:7. D कदाचि for कदाविभ्:"<br>
:8. A B C D E पुराएइ.<br>
:8. A B C D E पुराएइ.<br>