"पृष्ठम्:मृच्छकटिकम्.pdf/८३" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:


{{gap}}'''कर्णपूरकः'''——तदो अज्जए ! ‘साई रे कण्णऊरअ । साहु’ त्ति
{{gap}}'''कर्णपूरकः'''——तदो अज्जए ! ‘साई रे कण्णऊरअ । साहु’ त्ति
एत्तिअमेत्तं भणंती, विसमभरकंता विअ णावा, एक्कदो पल्हत्था
एत्तिअमेत्तं भणंती, विसमभरक्कंता विअ णावा, एक्कदो पल्हत्था
सअला उज्जइणी आसि । तदो अज्जए ! एक्केण सुणइं आहरणट्टाणाइं-
सअला उज्जइणी आसि । तदो अज्जए ! एक्केण सुण्णाइं आहरणट्टाणाइंपरामुसिअ उद्धं पेक्खिअ दीहं णीससिअ अअं पावारओ मम
उवरि क्खित्तो । '''[ तत आर्ये ! ’साधु रे कर्णपूरक ! साधु' इत्येतावन्मात्रं
परामुसिअ उद्धं पेक्खिअ दीहं णीससिअ अअं पावारओं मम
उवरि क्खित्तो । '''[ तत आयें ! ’साधु रे कर्णपूरक ! साधु' इत्येतावन्मात्रं
भणन्ती, विषमभराक्रान्ता इव नौः एकतः पर्यस्ता सकलज्जयिन्यासीत् । तत
भणन्ती, विषमभराक्रान्ता इव नौः एकतः पर्यस्ता सकलज्जयिन्यासीत् । तत
आयें ! एके<ref>1 चारुदतेनेत्यर्थः । स्वाङ्गे भूषणानि न सन्ति' इति विचार्य,
आयें ! एके<ref>1 चारुदतेनेत्यर्थः । स्वाङ्गे भूषणानि न सन्ति' इति विचार्य,
दरिदोऽहं जातः' इति निर्विद्य च देवान्तराभावाद प्रावारकमेव प्रादादिति भावः । अयं
दरिदोऽहं जातः' इति निर्विद्य च देवान्तराभावाद प्रावारकमेव प्रादादिति भावः । अयं
हि प्रथमाङ्के वर्णितः प्रावारिक इति श्रेयम् ।</ref>ने शून्यान्याभरणस्थानानि परामृश्य ऊर्ध्र्वं प्रेक्ष्य दीर्घं निःश्वस्यायं
हि प्रथमाङ्के वर्णितः प्रावारिक इति ज्ञेयम् ।</ref> शून्यान्याभरणस्थानानि परामृश्य ऊर्ध्र्वं प्रेक्ष्य दीर्घं निःश्वस्यायं
प्रावारको ममोपरि क्षिप्तः ।]'''
प्रावारको ममोपरि क्षिप्तः ।]'''
{{gap}}'''वसन्तसेना'''---कण्णऊरअ! जाणीहि दाव किं एसो जादीकुसुम-
{{gap}}'''वसन्तसेना'''---कण्णऊरअ! जाणीहि दाव किं एसो जादीकुसुमवासिदो पावारओ ण वेत्ति । '''| कर्णपूरक ! जानीहि तावत्किमेष जातीकुसुमवासितः प्रावारको न वेति ।]'''
वासिदो पावारओ या वेत्ति । '''| कर्णपूरक ! जानीहि तावत्किमेष जातीसुमवासिवः प्रावारको न वेति ।]'''


{{gap}}'''कर्णपूरकः'''-अज्जए ! भदगंधेण सुट्ठु तं गंधं ण जाणामि ।
{{gap}}'''कर्णपूरकः'''-अज्जए ! मदगंधेण सुट्ठु तं गंधं ण जाणामि ।
'''[ आर्ये! मदगन्धेन सुष्टु गन्धं न जानामि ।]'''
'''[ आर्ये! मदगन्धेन सुष्टु तं गन्धं न जानामि ।]'''


{{gap}}'''वसन्तसेना'''--णामं पि दाव पेक्ख । [ '''नामापि तावत्प्रेक्षस्व ।''']
{{gap}}'''वसन्तसेना'''--णामं पि दाव पेक्ख । [ '''नामापि तावत्प्रेक्षस्व ।''']


{{gap}}'''कर्णपूरकः'''--इमं णामं, अज्जआ एव्व वाएदु । '''[ इदं नाम, आर्यैव
{{gap}}'''कर्णपूरकः'''--इमं णामं, अज्जआ एव्व वाएदु । '''[ इदं नाम, आर्यैव
वाचयतु ।] '''( इति अवारकमुपनयति )
वाचयतु ।] '''( इति प्रावारकमुपनयति )


{{gap}}'''वसन्तसेना'''--अज्ज्ञचारुदत्तस्स । '''[ आर्य चारुदत्तस्य ।'''] ( इति वाच-
{{gap}}'''वसन्तसेना'''--अज्ज्ञचारुदत्तस्स । '''[ आर्य चारुदत्तस्य ।'''] ( इति वाच-
यित्वा सस्पृहं गृहीत्वा प्रावृणोति )
यित्वा सस्पृहं गृहीत्वा प्रावृणोति )


{{gap}}'''चेटी'''-कुण्णऊरअ ! सोहदि अज्जआए पावारओ ।
{{gap}}'''चेटी'''-कण्णऊरअ ! सोहदि अज्जआए पावारओ ।
'''[ कर्णपूरक! शोभत आर्यायाः प्रवारकः ।]'''
'''[ कर्णपूरक! शोभत आर्यायाः प्रावारकः ।]'''


{{rule}}
{{rule}}
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/८३" इत्यस्माद् प्रतिप्राप्तम्