"पृष्ठम्:मृच्छकटिकम्.pdf/८९" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
ददु अज्जा । [ आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आयचारुदत्तः
ददु अज्जा । [ आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आर्यचारुदत्तः
तद्यावद्द्वारमयोद्धाटयामि । आर्य ! वन्दे । मैत्रेय ! स्वामपि वन्दे । अत्र
तद्यावद्द्वारमस्योद्धाटयामि । आर्य ! वन्दे । मैत्रेय ! त्वामपि वन्दे । अत्र
विस्तीर्णसने निषीदतमार्यौ ।
विस्तीर्णआसने निषीदतमार्यौ ।


{{c|(उभौ नाट्येन प्रविश्योपविशतः )}}
{{c|(उभौ नाट्येन प्रविश्योपविशतः )}}


{{gap}}'''विदूषकः'''--वड्ढमाणअ ! रआणिअं सद्दावेहि पादाइं धोइदुं ।
{{gap}}'''विदूषकः'''--वड्ढमाणअ ! रआणिअं सद्दावेहि पादाइं धोइदुं ।
'''[ वर्धमानक ! रद निकामाकारयपादौ धावितुम् ।]'''
'''[ वर्धमानक ! रदनिकामाकारय पादौ धावितुम् ।]'''


{{gap}}'''चारुदत्तः'''---( सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् ।
{{gap}}'''चारुदत्तः'''---( सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् ।


{{gap}}'''चेटः'''---अज्जमित्तेअ ! अहं पाणिगं गेण्हे । तुमं पादाइं धोवेहि ।
{{gap}}'''चेटः'''---अज्जमित्तेअ ! अहं पाणिअं गेण्हे । तुमं पादाइं धोवेहि ।
'''[ अर्यमैत्रेय ! अहं पानीयं गृह्णामि । त्वं पादौ धाव ।।'''
'''[ अर्यमैत्रेय ! अहं पानीयं गृह्णामि । त्वं पादौ धाव ।।'''


पङ्क्तिः २६: पङ्क्तिः २६:
{{gap}}'''चारुदत्तः'''-- दीयतां ब्राह्मणस्य पादोदकम् ।
{{gap}}'''चारुदत्तः'''-- दीयतां ब्राह्मणस्य पादोदकम् ।


{{gap}}'''विदूषकः'''-किं मम पादोदएहिं ।। भूमीए ज्जेव्व मर
{{gap}}'''विदूषकः'''-किं मम पादोदएहिं ।। भूमीए ज्जेव्व मए
ताडिदगद्दहेण विअ पुणो वि लोट्ठिदव्यं । '''[ किं मम पादोदकैः ? । भूम्यामेव मया
ताडिदगद्दहेण विअ पुणो वि लोट्ठिदव्यं । '''[ किं मम पादोदकैः ? । भूम्यामेव मया
ताडितगर्दभेनेव पुनरपि लोठितव्यम् ।।'''
ताडितगर्दभेनेव पुनरपि लोठितव्यम् ।।'''
पङ्क्तिः ३३: पङ्क्तिः ३३:
खलु त्वम् ।]'''
खलु त्वम् ।]'''


{{gap}}'''विदूषकः'''---- जधी सव्वणगाणं मज्झे डुंडुहो, तधा सव्वबम्हणाणं
{{gap}}'''विदूषकः'''---- जधा सव्वणगाणं मज्झे डुंडुहो, तधा सव्वबम्हणाणं
मज्झे अहं बम्हणो । [यथा सर्वनागानां मध्ये डुण्डुभः, तथा सर्वब्राह्मणानां मध्येऽहं ब्रह्मणः
मज्झे अहं बम्हणो । [यथा सर्वनागानां मध्ये डुण्डुभः, तथा सर्वब्राह्मणानां मध्येऽहं ब्राह्मणः
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/८९" इत्यस्माद् प्रतिप्राप्तम्