"ऋग्वेदः सूक्तं १०.१२२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
वसुं न चित्रमहसं गर्णीषे वामं शेवमतिथिमद्विषेण्यम |
स रासते शुरुधो विश्वधायसो.अग्निर्होताग्र्हपतिः सुवीर्यम ॥
जुषाणो अग्ने परति हर्य मे वचो विश्वानि विद्वान वयुनानिसुक्रतो |
घर्तनिर्णिग बरह्मणे गातुमेरय तव देवाजनयन्ननु वरतम ॥
सप्त धामानि परियन्नमर्त्यो दाशद दाशुषे सुक्र्तेमामहस्व |
सुवीरेण रयिणाग्ने सवाभुवा यस्त आनट्समिधा तं जुषस्व ॥
 
यज्ञस्य केतुं परथमं पुरोहितं हविष्मन्त ईळते सप्तवाजिनम |
शर्ण्वन्तमग्निं घर्तप्र्ष्ठमुक्षणम्प्र्णन्तं देवं पर्णते सुवीर्यम ॥
टवं दूतः परथमो वरेण्यः स हूयमानो अम्र्तायमत्स्व |
तवां मर्जयन मरुतो दाशुषो गर्हे तवां सतोमेभिर्भ्र्गवो वि रुरुचुः ॥
इषं दुहन सुदुघां विश्वधायसं यज्ञप्रियेयजमानाय सुक्रतो |
अग्ने घर्तस्नुस्त्रिरतानि दीद्यद्वर्तिर्यज्ञं परियन सुक्रतूयसे ॥
 
तवामिदस्या उषसो वयुष्टिषु दूतं कर्ण्वाना अयजन्तमानुषाः |
तवां देवा महयाय्याय वाव्र्धुराज्यमग्नेनिम्र्जन्तो अध्वरे ॥
नि तवा वसिष्ठा अह्वन्त वाजिनं गर्णन्तो अग्ने विदथेषुवेधसः |
रायस पोषं यजमानेषु धारय यूयं पातस्वस्तिभिः सदा नः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२२" इत्यस्माद् प्रतिप्राप्तम्