"पृष्ठम्:मृच्छकटिकम्.pdf/१२६" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ५: पङ्क्तिः ५:


{{gap}}'''विदूषकः'''—( प्रविश्यावलोक्य च ) ही ही भो, इदो वि चउट्ठे
{{gap}}'''विदूषकः'''—( प्रविश्यावलोक्य च ) ही ही भो, इदो वि चउट्ठे
पओट्ठे जुवदिकरताडिदा जलधरा विअ गंभीरं णदंति मुदंगा, हीणपुण्णाओ विअ गअणादो तारआओ णिवडंति कंसतालआ, महुअरविरुअं विअ महुरं वज्जदि वंसो । इयं अवरा ईसाप्पणअकुविदकामिणी विअ अंकारोविदा कररुहपरामरिसेण सारिज्जदि वीणा । इमाओ अवराओ कुसुमरसमत्ताओ विअ महुअरिओ अदिमहुरं पगीदाओ गणिआदारिआओ णच्चिअंति, णट्टअं पठिअंति, ससिंगारओ । ओवग्गिदा गवक्खेसु वादं गेण्हंति सलिलगग्गरीओ। आदिसदु भोदी । [ आश्चर्यं भोः, इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता जलधरा इव गम्भीरं नदन्ति मृदङ्गाः, क्षीणपुण्या इव गगनात्तारका निपतन्ति कांस्यतालाः, मधुकरविरुतमिव मधुरं वाद्यते वंशः । इयमपरेर्ष्याप्रणयकुपितकामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा ।
पओट्ठे जुवदिकरताडिदा जलधरा विअ गंभीरं णदंति मुदंगा, हीणपुण्णाओ विअ गअणादो तारआओ णिवडंति कंसतालआ, महुअरविरुअं विअ महुरं वज्जदि वंसो । इअं अवरा ईसाप्पणअकुविदकामिणी विअ अंकारोविदा कररुहपरामरिसेण सारिज्जदि वीणा । इमाओ अवराओ कुसुमरसमत्ताओ विअ महुअरिओ अदिमहुरं पगीदाओ गणिआदारिआओ णच्चिअंति, णट्टअं पठिअंति, ससिंगारओ । ओवग्गिदा गवक्खेसु वादं गेण्हंति सलिलगग्गरीओ। आदिसदु भोदी । [ आश्चर्यं भोः, इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता जलधरा इव गम्भीरं नदन्ति मृदङ्गाः, क्षीणपुण्या इव गगनात्तारका निपतन्ति कांस्यतालाः, मधुकरविरुतमिव मधुरं वाद्यते वंशः । इयमपरेर्ष्याप्रणयकुपितकामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा ।


{{rule}}
{{rule}}
निपतन्ति कांस्यतालाः । वैदग्ध्यवादनादेव निपातः । मधुकराभिरुतमिव मधुरं
निपतन्ति कांस्यतालाः । वैदग्ध्यवादनादेव निपातः । मधुकराभिरुतमिव मधुरं
वाद्यते वंशः । इयमपरा प्रणयकुपिता कामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा । इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीताः ॥ गणिकादारिका वेश्याविशेषा इति गुणपताकायामुक्तम् । नाट्यते नाट्यं । पठ्यते सशृङ्गारम् । अवलम्बिता गवाक्षेषु वातं गृद्ध्नन्ति सलिलगर्गर्यः । एतच्च जनानां पानार्थम् ॥ इहापि पञ्चमप्रकोष्ठे । अयमपि दरिद्रजनलोभोत्पादनकरो हिङ्गुतैलगन्ध आ समताद्धरति । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमाने निश्वसितीव महानसं
वाद्यते वंशः । इयमपरा प्रणयकुपिता कामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा । इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीताः ॥ गणिकादारिका वेश्याविशेषा इति गुणपताकायामुक्तम् । नाट्यते नाट्यं । पठ्यते सशृङ्गारम् । अवलम्बिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गर्यः । एतच्च जनानां पानार्थम् ॥ इहापि पञ्चमप्रकोष्ठे । अयमपि दरिद्रजनलोभोत्पादनकरो हिङ्गुतैलगन्ध आ समताद्धरति । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमाने निश्वसितीव महानसं
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१२६" इत्यस्माद् प्रतिप्राप्तम्