"पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२६९" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{bold|{{gap}}बालेति॥}}पतिष्यत आसन्नपातस्य रक्षःकायस्य रावणकलेवरस्य। छिद्यन्त इति
{{bold|{{gap}}बालेति॥}}पतिष्यत आसन्नपातस्य रक्षःकायस्य रावणकलेवरस्य। छिद्यन्त इति
छेदाः खण्डाः । कण्ठानां ये छेदास्तेषां परंपरा पङ्क्तिः । वीचिभिर्भिन्ना नानाकृताप्सु
छेदाः खण्डाः । कण्ठानां ये छेदास्तेषां परंपरा पङ्क्तिः । वीचिभिर्भिन्ना नानाकृताप्सु
बालार्कस्य प्रतिमा प्रतिबिम्बमिव । रराज । अर्कस्य बालविशेषणमारुण्यसिद्धयर्थमिति
बालार्कस्य प्रतिमा प्रतिबिम्बमिव । रराज । अर्कस्य बालविशेषणमारुण्यसिद्ध्यर्थमिति
भावः॥
भावः॥
{{bold|<poem>{{gap}}{{gap}}मरुतां पश्यतां तस्य शिरांसि पतितान्यपि ।
{{bold|<poem>{{gap}}{{gap}}मरुतां पश्यतां तस्य शिरांसि पतितान्यपि ।
पङ्क्तिः २३: पङ्क्तिः २३:
{{gap}}{{gap}}{{gap}}मूर्ध्वं रथं हरिसहस्रयुजं निनाय ॥ १०३ ॥</poem>}}
{{gap}}{{gap}}{{gap}}मूर्ध्वं रथं हरिसहस्रयुजं निनाय ॥ १०३ ॥</poem>}}
{{bold|{{gap}}यन्तेति ॥}} हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकार्मुकज्यमनुष्ठितं देवकार्यं
{{bold|{{gap}}यन्तेति ॥}} हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकार्मुकज्यमनुष्ठितं देवकार्यं
रावणवधरूपं येन तं राघवमापृच्छ्य साधु यामीत्यामन्त्र्य । नामाङ्कैर्नामाक्षरचिन्है
रावणवधरूपं येन तं राघवमापृच्छ्य साधु यामीत्यामन्त्र्य । नामाङ्कैर्नामाक्षरचिह्नै
रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तम् । हरीणां वाजिनां
रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तम् । हरीणां वाजिनां
सहस्रेण युज्यत इति हरिसहस्रयुक् । तम् ॥ " यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।
सहस्रेण युज्यत इति हरिसहस्रयुक् । तम् ॥ " यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।