"पृष्ठम्:मृच्छकटिकम्.pdf/१३२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{block center|{{bold|<poem>मा दाध जइ वि एसो उज्जलो ::सिद्धिो अ सुअ... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{block center|{{bold|<poem>मा दाध जइ वि एसो उज्जलो
{{block center|{{bold|<poem>मा दाध जइ वि एसो उज्जलो
::सिद्धिो अ सुअंधो अ ।
::सिणिद्धो अ सुअंधो अ ।
तह वि मसाणवीधीए जादो विध
तह वि मसाणवीधीए जादो विअ
::चंपअरुखो अणहिगमणीओ लोअस्स ॥ २९ ॥
::चंपअरुक्खो अणहिगमणीओ लोअस्स ॥ २९ ॥
</poem>}}}}
</poem>}}}}
(अन्यतोऽवलोक्य ) भोदि ! एसा उण का फुल्लपावरअपाउदा उवा-
(अन्यतोऽवलोक्य ) भोदि ! एसा उण का फुल्लपावारअपाउदा उवाणहजुअलणिक्खित्ततेल्लचिक्कणेहिं पादेहिं उच्चासणे उवविट्टा चिट्ठदि । ।
[ कियत्तपश्चरणं कृत्वा वसन्तसेनाया भ्राता भवति ? । अथवा, मा तावद्यप्येष उज्वलः स्निग्धश्च सुगन्धश्च । तथापि श्मशानवीथ्यां जात इव
णहजुअलणिक्खित्ततेल्लचिक्कणेहिं पादेहिं उच्चासणे इवविट्टा चिट्ठदि । ।
चम्पकवृक्षोऽनभिगमनीयो लोकस्य ॥ भवति । एषा पुनः का पुष्पप्रावारकप्रावृतोपानयुगलनिक्षिप्ततैसचिक्कणाभ्यां पादाभ्यामुञ्चासन उपविष्टा
[ कियत्तपश्चरणं कृत्वा वसन्तसेनाया भ्राता भवति ? । अथवा, मा ताव
तिष्ठति ? ।]
द्यप्येष उज्वलः स्निग्धश्च सुगन्धश्च । तथापि श्मशानवीभ्यां जात इव
चम्पकवृक्षोऽनभिगमनीयो लोकस्य ॥ भवति । एषा पुनः का पुष्प-
प्राचारकप्रावृतोपानयुगलनिक्षिप्ततैसचिक्कणाम्य पादाभ्यामुञ्चसिन उपविष्टा
तिधति ? ।]


{{gap}}'''चैदी'''--अज्ज ! एसा खु अम्हाणं अज्ञआए अत्तिआ । [ आर्य !
{{gap}}'''चेटी'''--अज्ज ! एसा खु अम्हाणं अज्जआए अत्तिआ । [ आर्य !
एषा सस्वस्माकमायया माता।]
एषा खल्वस्माकमार्याया माता।]


{{gap}}'''विदूषकः'''----अहो से कवठ्ठडाइणीए पोट्टवित्थारो । ता किं एदं
{{gap}}'''विदूषकः'''----अहो से कवठ्ठडाइणीए पोट्टवित्थारो । ता किं एदं
पवेसिअ महादेवं विअ दुआर सोहा इह घरे णिम्मिदा १ । [ अहो अस्याः
पवेसिअ महादेवं णिअ दुआर सोहा इह घरे णिम्मिदा १ । [ अहो अस्याः
कपर्दकडाकिन्या उदरविस्तारः। तरिकभेत प्रवेश्ये महादेवमिव द्वारशोभा इह
कपर्दकडाकिन्या उदरविस्तारः। तत्किमेतां प्रवेश्य महादेवमिव द्वारशोभा इह
गृहे निर्मिता ? ।]
गृहे निर्मिता ? ।]


{{gap}}'''चेटी'''---हदास ! मी एवं उवहस अम्हाणं अत्तिअं; एसा खु
{{gap}}'''चेटी'''---हदास ! मा एवं उवहस अम्हाणं अत्तिअं; एसा खु
चाउथिएण पीडीअदि । [हताश ! भैवमुपहसास्माकं मातरम् एषा
चाउथिएण पीडीअदि । [हताश ! भैवमुपहसास्माकं मातरम् एषा
खलु चातुर्थिकेन पीड्यते ।
खलु चातुर्थिकेन पीड्यते ।


{{rule}}
{{rule}}
वनमिव में गणिकागृहं प्रतिभाति । इहापि अष्टमे प्रकोष्ठे। भवति । क एष पट्ट-
वनमिव में गणिकागृहं प्रतिभाति । इहापि अष्टमे प्रकोष्ठे। भवति । क एष पट्टप्रच्छदप्रावृतोऽधिकतरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलक्षितस्ततः
परिभ्रमति ? १ '''मा दाव जइ वि इति''' । आर्या । बिततायामिव अमेध्य इवेति
अच्छदप्रावृतोऽधिकतरमत्यद्भुतपुनरुक्ताले कारालंकृतोऽङ्गभङ्गैः परिस्खलक्षितस्ततः
पाठान्तरे इत्यर्थः । अनभिगम्योऽनभिगमनीयः । एषा पुनः का पुष्पप्रावारकप्रावृता । 'पुष्पपट' इति प्रसिद्धः । उपानधुगलनिक्षिप्ततैलचिकणाभ्यां पादाभ्यां
परिभ्रमति ? १ मा दाव अ६ वि इति । आर्या । बिततायामिव अमेध्य इवेति
लक्षिता । अहो अस्याः कृपकडाकिन्या उदरविस्तारः। 'करट्ट' इति पाढे
पाठान्तरे इत्यर्थः । अनभिगम्योऽनभिगमनीयः । एषा पुनः का पुष्पप्राचारक-
प्रावृता है । 'पुष्पपट' इति प्रसिद्धः । उपानधुगलनिक्षिप्ततैलचिकणाभ्यां पादाभ्यां
लक्षिता । अहो अस्याः कृपकडाकिन्या उदरविस्तारः। 'कर' इति पाढे
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१३२" इत्यस्माद् प्रतिप्राप्तम्