"पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३१६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:
{{gap}}{{gap}}दलितदलकपाटः षट्पदानां सरोजे
{{gap}}{{gap}}दलितदलकपाटः षट्पदानां सरोजे
{{gap}}{{gap}}{{gap}}सरभस इव गुप्तिस्फोटमर्कः करोति ॥ ६० ॥</poem>}}
{{gap}}{{gap}}{{gap}}सरभस इव गुप्तिस्फोटमर्कः करोति ॥ ६० ॥</poem>}}
{{gap}}चिरमिति ॥ अयमर्कः पुनर्भूयोऽप्युदयाय स्ववृद्धये स्त्रं स्वकीयमेव धाम
{{gap}}'''चिरमिति ॥''' अयमर्कः पुनर्भूयोऽप्युदयाय स्ववृद्धये स्त्रं स्वकीयमेव धाम
स्थानं तेजो वा प्राप्य अतिरसलौल्यादतिमात्राद्वसेषु मकरन्देषु, विषयेषु च
स्थानं तेजो वा प्राप्य अतिरसलौल्यादतिमात्राद्वसेषु मकरन्देषु, विषयेषु च
लौल्यादासक्तेः सरोजे चिरं बन्धनं लम्भितानां प्रापितानां पदपदानां सरभसः
लौल्यादासक्तेः सरोजे चिरं बन्धनं लम्भितानां प्रापितानां पदपदानां सरभसः
पङ्क्तिः १३: पङ्क्तिः १३:
{{gap}}{{gap}}श्रियमलिकुलगीतैललितां पङ्कजान्त-
{{gap}}{{gap}}श्रियमलिकुलगीतैललितां पङ्कजान्त-
{{gap}}{{gap}}{{gap}}भवनमधिशयानामादरात्पश्यतीव ॥ ६१ ॥</poem>}}
{{gap}}{{gap}}{{gap}}भवनमधिशयानामादरात्पश्यतीव ॥ ६१ ॥</poem>}}
{{gap}}युगपदिति ॥ अयुगा विषमाः सप्तयोऽश्वा यस्य सोऽयुगसप्तिः सप्ताश्वोऽर्कः ।
{{gap}}'''युगपदिति ॥''' अयुगा विषमाः सप्तयोऽश्वा यस्य सोऽयुगसप्तिः सप्ताश्वोऽर्कः ।
युगशब्दस्य युग्मशब्दस्य च विशेष्यलिङ्गतावगन्तव्यो । युगपदेकदैव तुल्यसंख्यैः।
युगशब्दस्य युग्मशब्दस्य च विशेष्यलिङ्गतावगन्तव्यो । युगपदेकदैव तुल्यसंख्यैः।
सहस्रसंख्यैरित्यर्थः । मयूखैः करैः दश शतानि येषां तानि दशशतानि । सहस्र-
सहस्रसंख्यैरित्यर्थः । मयूखैः करैः दश शतानि येषां तानि दशशतानि । सहस्र-
पङ्क्तिः २४: पङ्क्तिः २४:
{{gap}}{{gap}}अवकिरति नितान्तं कान्तिनिर्यासमब्द-
{{gap}}{{gap}}अवकिरति नितान्तं कान्तिनिर्यासमब्द-
{{gap}}{{gap}}{{gap}}स्वतनवजलपाण्डे पुण्डरीकोदरेषु ॥ ६२ ॥</poem>}}
{{gap}}{{gap}}{{gap}}स्वतनवजलपाण्डे पुण्डरीकोदरेषु ॥ ६२ ॥</poem>}}
{{gap}}अद्यमिति ॥ अहरादौ प्रभाते रागवानुदयरागवान् पुण्डरीकस्नेहवांश्चैष
{{gap}}'''अद्यमिति ॥''' अहरादौ प्रभाते रागवानुदयरागवान् पुण्डरीकस्नेहवांश्चैष
उष्णरश्मिरकंः शशधर चन्द्रं कराग्रेः रश्म्यग्रैः हस्तात्रैश्चादयं निर्दयं सद्यो
उष्णरश्मिरकंः शशधर चन्द्रं कराग्रेः रश्म्यग्रैः हस्तात्रैश्चादयं निर्दयं सद्यो
निष्पीड्य अब्दान्मेघात्सुतं स्रस्तं नवजलमिव पाण्डं शुभ्रं कान्तिनिर्यास लाव-
निष्पीड्य अब्दान्मेघात्सुतं स्रस्तं नवजलमिव पाण्डं शुभ्रं कान्तिनिर्यास लाव-