"पृष्ठम्:मृच्छकटिकम्.pdf/१३९" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
अपि च,--
अपि च,--


{{block center|{{bold|<poem>केशवगात्रश्यमः कुटिलबलाकावलीरचितशङ्खः ।
{{block center|{{bold|<poem>केशवगात्रश्यामः कुटिलबलाकावलीरचितशङ्खः ।
विद्युद्गुणकौशेयश्चक्रधर इवोन्नतो मेघः ॥ ३ ॥</poem>}}}}
विद्युद्गुणकौशेयश्चक्रधर इवोन्नतो मेघः ॥ ३ ॥</poem>}}}}


पङ्क्तिः २५: पङ्क्तिः २५:


{{gap}}'''विदूषकः'''--अहो गणिआए लोभो अदक्खिणदा अ, जदो ण कधा
{{gap}}'''विदूषकः'''--अहो गणिआए लोभो अदक्खिणदा अ, जदो ण कधा
वि किदा अण्णा । अणेकहा सिणेहाणुसारं भणिअ किं पि, एवमे
वि किदा अण्णा । अणेकहा सिणेहाणुसारं भणिअ किं पि, एवमेअ
गहिदा रअणावली । एत्तिए ऋद्धीए ण तए अहं भणिदो -अज्ज-
गहिदा रअणावली । एत्तिए ऋद्धीए ण तए अहं भणिदो -अज्ज-


{{rule}}
{{rule}}
'''संमतः ।''' खं आकाशम् ॥ २ ॥ केशवेति ।। ३ ।। '''एता इति ।''' निषिक्तं
'''संमतः ।''' खं आकाशम् ॥ २ ॥ '''केशवेति''' ।। ३ ।। '''एता इति ।''' निषिक्तं
द्रावितम् ॥ ४ ॥ '''संसक्तैरिति ।''' प्रडीनैरिति कर्मणि क्तः ( ? )। व्याविद्धै-
द्रावितम् ॥ ४ ॥ '''संसक्तैरिति ।''' प्रडीनैरिति कर्मणि क्तः ( ? )। व्याविद्धैर्भ्रान्तैः । चक्रं समूहः । पत्रस्य छेदः खण्डनं विचलं (?) यत्र चित्रे तत्पत्रछेद्यं
र्भ्रान्तैः । चक्रं समूहः । पत्रस्य छेदः खण्डनं विचलं (?) यत्र चित्रे तत्पत्रछेद्यं
चित्रम् । तदिव गगनं शोभते ॥ ५ ॥ '''एतदिति ।''' धृतराष्ट्रवक्त्रसदृशं नष्टच-
चित्रम् । तदिव गगनं शोभते ॥ ५ ॥ '''एतदिति ।''' धृतराष्ट्रवक्त्रसदृशं नष्टच-
न्द्रार्कत्वात् । वा इवार्थे । शिखी मयूरः । वनादिति त्यलोपे कर्मणि पञ्चमी ।
न्द्रार्कत्वात् । वा इवार्थे । शिखी मयूरः । वनादिति त्यलोपे कर्मणि पञ्चमी ।
{{rule}}
{{rule}}
पाठा०---१ अणाअरेण जेब्व अभणिअ (=अनादरेणैवाभणित्वा ).
पाठा०---१ अणाअरेण ज्जेब्व अभणिअ (=अनादरेणैवाभणित्वा ).
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१३९" इत्यस्माद् प्रतिप्राप्तम्