"पृष्ठम्:मृच्छकटिकम्.pdf/१४६" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:
{{gap}}'''विदूषकः'''---(स्वगतम् ) किं दाणि एत्थ कहिस्सं १ । ( विचिन्त्य )
{{gap}}'''विदूषकः'''---(स्वगतम् ) किं दाणि एत्थ कहिस्सं १ । ( विचिन्त्य )
भोदु, चारुदत्तं गदुञ पुच्छिस्सं । ( प्रकाशम् ) अरे, मुहुत्तअं चिट्ठ ।
भोदु, चारुदत्तं गदुञ पुच्छिस्सं । ( प्रकाशम् ) अरे, मुहुत्तअं चिट्ठ ।
(चारुदत्तमुपसृत्य ) भो बअस्स ! पुच्छिस्सं दाव, कस्सि काले चूआ
(चारुदत्तमुपसृत्य ) भो वअस्स ! पुच्छिस्सं दाव, कस्सि काले चूआ
भोलेंति ? [ किमिदानीमत्र कथयिष्यामि ।। भवतु, चारुदतं गत्वा प्रक्ष्या-
मोलेंति ? [ किमिदानीमत्र कथयिष्यामि ।। भवतु, चारुदतं गत्वा प्रक्ष्या-
मि। अरे, मुहूर्तकं तिष्ठ । भो वयस्य ! प्रक्ष्यामि तावत्, कस्मिन्काले चूता
मि। अरे, मुहूर्तकं तिष्ठ । भो वयस्य ! प्रक्ष्यामि तावत्, कस्मिन्काले चूता
मुकुलिता भवन्ति ?।
मुकुलिता भवन्ति ?।
पङ्क्तिः १३: पङ्क्तिः १३:


{{gap}}'''चेटः'''---दुदिअं दे पण्हं दैइ । शुशमिद्धाणं गामाणं का
{{gap}}'''चेटः'''---दुदिअं दे पण्हं दैइ । शुशमिद्धाणं गामाणं का
लक्खों कलेदि है। [द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणाम्
लक्खों कलेदि [द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणाम्
का रक्षां करोति ? ।]
का रक्षां करोति ? ।]


{{gap}}'''विदूषकः'''--अरे, रच्छा । [ अरे, रथ्या ।
{{gap}}'''विदूषकः'''--अरे, रच्छा । [ अरे, रथ्या ।


{{gap}}'''चेटः'''-- (सहासम् ) अले, णहि माहि । [ अरे, नहि नहि ।]
{{gap}}'''चेटः'''-- (सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।]


{{gap}}'''विदूषकः'''---भोदु, संसए पडिदम्हि । ( विचिन्त्य ) भोदु,
{{gap}}'''विदूषकः'''---भोदु, संसए पडिदम्हि । ( विचिन्त्य ) भोदु,
पङ्क्तिः २९: पङ्क्तिः २९:
दास्याःपुत्र ! सेना ।]
दास्याःपुत्र ! सेना ।]


{{gap}}'''चेटः'''---अले दुवे वि एक्काश्शिं कडुअ शिग्धं भनाहि । [ अरे, द्वे
{{gap}}'''चेटः'''---अले दुवे वि एक्काश्शिं कडुअ शिग्धं भणाहि । [ अरे, द्वे
अप्येकस्मिन् कृत्वा शीघ्रं भण।]
अप्येकस्मिन् कृत्वा शीघ्रं भण।]


{{gap}}'''विदूषकः'''–सेणीवसंते । [ सेनावसन्ते ।]
{{gap}}'''विदूषकः'''–सेणावसंते । [ सेनावसन्ते ।]
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१४६" इत्यस्माद् प्रतिप्राप्तम्