"ऋग्वेदः सूक्तं १०.१२३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
अयं वेनश्चोदयत पर्श्निगर्भा जयोतिर्जरायू रजसोविमाने |
इममपां संगमे सूर्यस्य शिशुं न विप्रामतिभी रिहन्ति ॥
समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पर्ष्ठंहर्यतस्य दर्शि |
रतस्य सानावधि विष्टपि भराट्समानं योनिमभ्यनूषत वराः ॥
समानं पूर्वीरभि वावशानास्तिष्ठन वत्सस्यमातरः सनीळाः |
रतस्य सानावधि चक्रमाणारिहन्ति मध्वो अम्र्तस्य वाणीः ॥
 
जानन्तो रूपमक्र्पन्त विप्रा मर्गस्य घोषं महिषस्य हिग्मन |
रतेन यन्तो अधि सिन्धुमस्थुर्विदद गन्धर्वोम्र्तानि नाम ॥
अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे वयोमन |
चरत परियस्य योनिषु परियः सन सीदत पक्षे हिरण्ययेस वेनः ॥
नाके सुपर्णमुप यत पतन्तं हर्दा वेनन्तो अभ्यचक्षतत्वा |
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौशकुनं भुरण्युम ॥
 
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात परत्यं चित्रा बिभ्रदस्यायुधानि |
वसानो अत्कं सुरभिं दर्शे कं सवर्णनाम जनत परियाणि ॥
दरप्सः समुद्रमभि यज्जिगाति पश्यन गर्ध्रस्य चक्षसाविधर्मन |
भानुः शुक्रेण शोचिषा चकानस्त्र्तीये चक्रेरजसि परियाणि ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२३" इत्यस्माद् प्रतिप्राप्तम्