"आर्षेयकल्पः/अध्यायः ०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३३:
ब्रह्मशब्देन ब्राह्मणाच्छंसी गृह्यते । तदनुशंसनीयत्वात् । तृतीयस्याज्यस्य तेन संबन्धः । अत्र निदानम् -अभिजितोऽतिरात्री भवतो ब्रह्मण आज्यमुद्धरति । आर्षभस्तोत्रीयं मा चीचरन् (नि०सू० ६. ४) इति ।। १ ।।
सामतृचस्य लोके श्यावाश्वम् (ऊ० १. १. ११) ।। २ ।।
इति । गौरीवित-( ऊ० ३.२.१४ )मेकस्याम् । [https://sa.wikisource.org/s/1z89 मधुश्चुन्निधन]- (ऊ० ३.२.१५ )मेकस्याम् । श्यावश्व(ऊ० १.१. ११ )मेकस्याम् इति योऽयं सामतृचः तिसृषु स्तोत्रीयासु क्रमात् क्रियमाणैरेकर्च्चैः सामभिः कल्पितस्तृचः तस्य स्थाने श्यावाश्व(ऊ० १.१.११) मित्यर्थः । अत्र च यद्यतिरात्र इत्यनुषज्यते तेनाग्निष्टोमातिरात्रयोर्द्वयोरपि श्यावाश्वमेव । गौरीवितं हि सत्रप्रयुक्तम् ।। २ ।।
प्रमँहिष्ठॊयं ( ऊ० २.२.६) हारिवर्णं ( ऊ० २. २ .६) नार्मेधम् (ऊ० १. १. १७) ।। ३ ।।
[ इत्युक्थानि ।।
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०३" इत्यस्माद् प्रतिप्राप्तम्