"पृष्ठम्:मृच्छकटिकम्.pdf/१५३" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
अपि च,-
अपि च,-


{{block center|{{bold|<poem>यदहल्याहेतोर्मृषा वदसि शक्र ! गौतमोऽस्मीति ।
{{block center|{{bold|<poem>यदह1ल्याहेतोर्मृषा वदसि शक्र ! गौतमोऽस्मीति ।
तद्वन्ममापि दुःखं निरपेक्ष ! निवार्यतां जलदः ॥ ३० ॥</poem>}}}}
तद्वन्ममापि दुःखं निरपेक्ष ! निवार्यतां जलदः ॥ ३० ॥</poem>}}}}


पङ्क्तिः ३४: पङ्क्तिः ३४:
{{rule}}
{{rule}}
टिप्प -1 अस्य याथार्थ्यकृते इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जारेति-',
टिप्प -1 अस्य याथार्थ्यकृते इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जारेति-',
'एष एवेन्द्रो एष तपति’ ( श. ना. ३.३) इत्यादिशतपथब्राह्मणवचोविमर्शनमर्हति ।
'एष एवेन्द्रो एष तपति’ ( श. ब्रा. ३.३) इत्यादिशतपथब्राह्मणवचोविमर्शनमर्हति ।
मृ १०
मृ १०
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१५३" इत्यस्माद् प्रतिप्राप्तम्