"पृष्ठम्:मृच्छकटिकम्.pdf/१५५" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}'''विदूषकः'''---खगतम्) ही ही भो, जूदिअरो त्ति भणतीए अलं-
{{gap}}'''विदूषकः'''---स्वगतम्) ही ही भो, जूदिअरो त्ति भणतीए अलंकिदो पिअबअस्सो । (प्रकाशम् ) भोदि ! एसो खु सुक्खरुखवाडिआए । [ आश्चर्य, भोः द्यूतकर इति भणन्त्यालंकृतः प्रियवयस्यः । भवति !
किदो पिअबअस्सो । (प्रकाशम् ) भोदि ! एसो खु सुक्खरुखवाडि-
आए । [ आश्चर्य, भोः द्यूतकर इति भणन्त्यालंकृतः प्रियवयस्यः । भवति !
एष खलु शुष्कवृक्षवाटिकायाम् ।।
एष खलु शुष्कवृक्षवाटिकायाम् ।।


{{gap}}'''वसन्तसेना'''-अज्ज ! का तुम्हाणं सुक्खरुक्खख वाडिआ वुच्चदि ?।
{{gap}}'''वसन्तसेना'''-अज्ज ! का तुम्हाणं सुक्खरुक्खवाडिआ वुच्चदि ?।
[ आर्य ! को युष्माकं शुष्कवृक्षवाटिकोच्यते ?।]
[ आर्य ! का युष्माकं शुष्कवृक्षवाटिकोच्यते ?।]


{{gap}}'''विदषकः'''----भोदि । जहिं ण खाईअदि, ण पीईअदि ।
{{gap}}'''विदषकः'''----भोदि । जहिं ण खाईअदि, ण पीईअदि ।
[ भवति ! यत्र न खाद्यते, न पीयते ।]
[ भवति ! यत्र न खाद्यते, न पीयते ।]


{{c|( वसन्तसेन स्मितं करोति )}}
{{c|( वसन्तसेना स्मितं करोति )}}


{{gap}}'''विदूषकः'''--ता पविसदु भोदी । [ तस्मात्प्रविशतु भवती ।]
{{gap}}'''विदूषकः'''--ता पविसदु भोदी । [ तस्मात्प्रविशतु भवती ।]
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१५५" इत्यस्माद् प्रतिप्राप्तम्