"पृष्ठम्:मृच्छकटिकम्.pdf/१६४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{c|'''षष्ठोङ्क'''}} {{c|( ततः प्रविशति चेटी )}} {{gap}}'''चैटी'''--... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:
{{c|( ततः प्रविशति चेटी )}}
{{c|( ततः प्रविशति चेटी )}}


{{gap}}'''चैटी'''--कधं अज्ज वि अज्ञआ ण विवुज्झदि ? । भोदु, पविसिअ
{{gap}}'''चेटी'''--कधं अज्ज वि अज्जआ ण विवुज्झदि ? । भोदु, पविसिअ
पडिबोधहस्से । [कथमयोप्याय न विबुध्यते ? । भवतु, प्रविश्य प्रति-
पडिबोधहस्सं । [कथमयोप्यार्या न विबुध्यते ? । भवतु, प्रविश्य प्रतिबोधयिष्यामि । ] ( इति नाट्येन परिक्रामति )
बोधयिष्यामि । ] ( इति नाट्येन परिक्रामति )


{{c|( ततः प्रविशत्याच्छादितशरीरा प्रसुप्ता वसन्तसेना)}}
{{c|( ततः प्रविशत्याच्छादितशरीरा प्रसुप्ता वसन्तसेना)}}


{{gap}}'''चेटी'''--( निरूप्य ) उत्थेदु उत्थेदु अज्ञआ । पभादं संवृत्तं ।
{{gap}}'''चेटी'''--( निरूप्य ) उत्थेदु उत्थेदु अज्जआ । पभादं संवृत्तं ।
[ उत्तिष्ठतुत्तिष्ठत्वार्या । प्रभात संवृत्तम् । ।
[ उत्तिष्ठतुत्तिष्ठत्वार्या । प्रभात संवृत्तम् । ।


पङ्क्तिः १५: पङ्क्तिः १४:
[ कथं रात्रिरेष प्रभातं संवृत्तम् १ । ।
[ कथं रात्रिरेष प्रभातं संवृत्तम् १ । ।


{{gap}}'''चैटी'''--अम्हाणं एसो पभादो । अजआए उण रत्ति जेव्व ।
{{gap}}'''चेटी'''--अम्हाणं एसो पभादो । अज्जआए उण रत्ति जेव्व ।
[अस्माकमेष प्रभातः । आर्यायाः पुना रात्रिरेव ।]
[अस्माकमेष प्रभातः । आर्यायाः पुना रात्रिरेव ।]


{{gap}}'''वसन्तसेना'''-इले ! कहिं उण तुम्हाणं जूदिअरो ? । [चेटि !
{{gap}}'''वसन्तसेना'''-इञ्जे ! कहिं उण तुम्हाणं जूदिअरो ? । [चेटि !
कुतः पुनर्युष्माकं छूतकरः ?।]
कुतः पुनर्युष्माकं द्यूतकरः ?।]


{{gap}}'''चेटी'''--अज्जए ! वङ्ढमाणअं समादिसिअ पुप्फकरंडअं जिष्णुज्जाणं गदो अज्जचारुदत्तो । [ आर्ये ! वर्धमानकं समादिश्य पुष्पकरण्डकं
{{gap}}'''चैटी'''--अजए ! वङ्खमाणों समादिसि पुप्फकरंडों जिष्णु-
जाणं गदो अज्ञचारुदत्तो । [ आर्ये ! वर्धमानकं समादिश्य पुष्पकरण्डकं
जीर्णोद्यानं गत आर्यसदितः ।]
जीर्णोद्यानं गत आर्यसदितः ।]


पङ्क्तिः २८: पङ्क्तिः २६:


{{gap}}'''चेटी'''–जोएहि रात्तीए पवहणं, वसन्तसेना' गच्छदुत्ति । [ योजय
{{gap}}'''चेटी'''–जोएहि रात्तीए पवहणं, वसन्तसेना' गच्छदुत्ति । [ योजय
राग्री प्रचणम्, वसन्तसेना गच्छत्विति ।]
रात्रौ प्रवहणम्, वसन्तसेना गच्छत्विति ।]


{{gap}}'''वसन्तसेना'''--हले ! कहिँ भए गंतव्वं ? । [चेटि ! कुत्र-
{{gap}}'''वसन्तसेना'''--हञ्जे ! कहिं मए गंतव्वं ? । [चेटि ! कुत्र-
मया गन्तव्यम् ? ।।
मया गन्तव्यम् ? ।।


{{gap}}'''चेटी'''--अज्जए । जहिं चारुदत्तो । [ आयें ! यत्र चारुदत्तः ।]
{{gap}}'''चेटी'''--अज्जए । जहिं चारुदत्तो । [ आर्ये ! यत्र चारुदत्तः ।]


{{gap}}'''वसन्तसेना'''---( चेट परिष्वज्य ) हल्ले | सुड्डु ण निज्झाइदो रत्तीए,
{{gap}}'''वसन्तसेना'''---( चेट परिष्वज्य ) हञ्जे | सुड्डु ण निज्झाइदो रत्तीए,


{{rule}}
{{rule}}
ओएहि योजय । अपथ्यतं अपर्याप्तम् । यदृच्छासंबन्धि (१) । एतेन मृच्छ-
ओएहि योजय । अपय्यत्तं अपर्याप्तम् । यदृच्छासंबन्धि (१) । एतेन मृच्छ-
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१६४" इत्यस्माद् प्रतिप्राप्तम्