"ऋग्वेदः सूक्तं १०.१२३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
अयं वेनश्चोदयत पर्श्निगर्भा जयोतिर्जरायू रजसोविमाने ।
इममपां संगमे सूर्यस्य शिशुं न विप्रामतिभीविप्रा मतिभी रिहन्ति ॥१॥
समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पर्ष्ठंहर्यतस्यपृष्ठं हर्यतस्य दर्शि ।
रतस्यऋतस्य सानावधि विष्टपि भराट्समानंभ्राट् समानं योनिमभ्यनूषत वराःव्राः ॥२॥
समानं पूर्वीरभि वावशानास्तिष्ठनवावशानास्तिष्ठन्वत्सस्य वत्सस्यमातरःमातरः सनीळाः ।
रतस्यऋतस्य सानावधि चक्रमाणारिहन्तिचक्रमाणा रिहन्ति मध्वो अम्र्तस्यअमृतस्य वाणीः ॥३॥
जानन्तो रूपमक्र्पन्तरूपमकृपन्त विप्रा मर्गस्यमृगस्य घोषं महिषस्य हिग्मनहि ग्मन्
ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद्गन्धर्वो अमृतानि नाम ॥४॥
अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे वयोमनव्योमन्
चरत्प्रियस्य योनिषु प्रियः सन्सीदत्पक्षे हिरण्यये स वेनः ॥५॥
नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौशकुनंयोनौ भुरण्युमशकुनं भुरण्युम् ॥६॥
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात परत्यं चित्राअस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि ।
वसानो अत्कं सुरभिं दर्शेदृशे कं सवर्णनामस्वर्ण नाम जनत परियाणिप्रियाणि ॥७॥
द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।
भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥८॥
 
जानन्तो रूपमक्र्पन्त विप्रा मर्गस्य घोषं महिषस्य हिग्मन ।
रतेन यन्तो अधि सिन्धुमस्थुर्विदद गन्धर्वोम्र्तानि नाम ॥
अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे वयोमन ।
चरत परियस्य योनिषु परियः सन सीदत पक्षे हिरण्ययेस वेनः ॥
नाके सुपर्णमुप यत पतन्तं हर्दा वेनन्तो अभ्यचक्षतत्वा ।
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौशकुनं भुरण्युम ॥
 
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात परत्यं चित्रा बिभ्रदस्यायुधानि ।
वसानो अत्कं सुरभिं दर्शे कं सवर्णनाम जनत परियाणि ॥
दरप्सः समुद्रमभि यज्जिगाति पश्यन गर्ध्रस्य चक्षसाविधर्मन ।
भानुः शुक्रेण शोचिषा चकानस्त्र्तीये चक्रेरजसि परियाणि ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२३" इत्यस्माद् प्रतिप्राप्तम्